Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वीचन्द्र
चस्तिम्॥
नवमो भवः।
39900 000000000000000
अथ बङ्गाभिधे देशे ताम्रलिप्ती महापुरी । सुमङ्गलस्तत्र नृपः श्रीप्रभा तस्य वल्लभा ॥१॥ अथ अवेयकात् च्युत्वा गिरिसुन्दरनिर्जरः । तस्याः कुक्षाववातारीत् धजस्वमाभिमूचितः ॥२॥ काले सामूत तनयं प्राचीव दिवसेश्वरम् । स्वमानुसारानाम्ना म कनकध्वज इत्यभूत् ॥ ३॥ रत्नसारसुरोऽप्येष च्युत्वा तस्यैव भूपतेः । स्वयंप्रभाभिधादेव्यां पुत्रत्वेनोदपद्यत ॥ ४ ॥ जयसुन्दर इत्याख्या निर्ममेऽस्यापि भूभुजा । वर्द्धमानावबाप्तौ तौ पावनं यौवनं वयः ॥ ५॥ प्रापतुस्तौ परं प्रेम प्राग्भवाभ्यासतो मिथः। न सा कला न सा विद्या यामधीतौ न तौ जवात ॥६॥ अन्यदा सुरवेगाहरवेगाह्रखेचरौ । राधावेधकृताभ्यासौ तौ कुमारावपश्यताम् ॥ ७॥ प्रमूनवर्ष तदुपर्याधाय खेचरौ गतौ । अहो ! सुरार्चितायेतावित्यसौ पप्रथे कथा ॥८॥ साधुवादमिति श्रुत्वा परितुष्टः सुमङ्गलः । आत्मानं पुत्रिणां धुर्य मेने स विकसन्मनाः ॥९॥
00000HReceDeep000000000
For Private and Personal Use Only

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155