Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
ccetage00000000000seedees
अवदत् कुमारल लना पत्या संप्रस्थिता प्रयासमहम् । सुप्ताऽत्र तेन मुक्ता विस्मृतमिदमस्य करवालम् ॥२३॥ अलपत् कपालधारी मुन्दरि! विधिना स वश्चितोरङ्कः। न पुनर्भवादृशीनामनाथता क्वापि जायेत ॥२४॥ अगदत् कुमाररामा न युक्तमेवं कुलस्त्रियो भगवन् ! । प्राणेश्वरस्य विरहे क्षणमपि यज्जीव्यते तदिह ॥२५॥ तत् किमपि मे प्रदर्शय तीर्थ भगवन् ! करोमि यत्राहम् । निजजीवितप्रयाणं ततश्च कापालिकोऽप्यलपत् ॥२६॥ अस्त्यत्रैक तीर्थ वसंस्त्रिरात्रं प्रियं लभेतात्र। तत् किं निरर्थमृत्या कुरु तीर्थोपासनं भद्रे ! ॥२७॥ इत्यालप्योभावपि गतो ततः कापि देवकुलपृष्टे । कापालिको जघान क्रमेण धरणीतलं तत्र ॥ २८ ॥ तत्सङ्केतादुदघाट चेकया नागकन्यकोपमया। गुप्तद्वारं वशया प्रविविशतुरुभौ क्रमात् तत्र ॥ २९ ॥ देवार्चनं प्रकुरुतं युवामहं चानयामि कुसुमानि । इत्युल्लपन कपाली निरगाद् बहिरिह कुमारोऽस्थात् ॥३०॥ प्राच्यस्त्रिया कुमारस्यूचे त्वमनेन पापिनाऽऽत्ताऽसि । अहमिव सखि ! कुत्र जगौ कृतकस्त्री भगिनि ! मे कथय ||३१|| कोऽयं का वा भवती किमत्र वसतीति ? सा रुदन्त्याख्यत् । कापालिकवेषधरो दस्युरयं दण्डपालाख्यः ॥ ३२ ॥ अङ्गिभ्रमेद् यथेच्छ निशि हुत्वा स्त्र्यादिकं क्षिपत्यत्र । सश्चितमस्त्यावाभ्यां सहामुनकोत्तरं शतं स्त्रीणाम् ॥३३॥ अहमपि च पाण्डुपुरसन्महेभ्यतनया हृता सुभद्राऽऽख्या। श्रीवलशतबलराज्येऽप्यवशात्र वसामि किं कुर्वे ॥३४॥ पाह स्म कुमारस्त्रीसखि ! कथय कुतोऽस्य चेति सामर्थ्यम् । भणितं तया त्रिसन्ध्यं महत्यसौ खड्गरत्नमिह ॥३५॥
000000000000000000000000
॥५७॥
For Private and Personal Use Only

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155