Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वीचन्द्र चरितम G63360000360Gt66035cbetét अथ चेद् देवकोटीनां मुखं तेनैप तप्यते । तत्कथं तदनिष्ठं च शवाद्येष दहेत् स्वयम् ॥ ८८ ॥ शौचधर्मविदो यूयमशुचिग्रासतत्परम् । पूजयध्वं कथं देवधिया धूमध्वजं द्विजाः ! ॥ ८९ ॥ एवमंभो हरेल भणन्तः पादधावनात् । अशुचिक्षालनात् किं न विरोधो वः प्रवर्तते ?॥९० ॥ विरोधो यदि देवेषु तत् कथं दोषचिन्तनम् ?। क्रियतेऽस्मिन्नोतुरत्ने तथाऽन्यदपि चिन्त्यताम् ॥११॥ स्मरारिमपि मन्यध्वे यथा गौरीरतं शिवम् । वृषखादितमप्योतुं तथा कि नाखुहिसिनम् ? ॥ ९२ ॥ इति तथ्यगिरा विप्राः कृताः सद्यो निरुत्तराः । दध्यौ पद्मोत्तरः कोऽपि महानेष नरोत्तमः ॥ ९३ ॥ स्वरूपं देवतादीनां तत्पृच्छाम्यमुमादृतः । तथा कृते सोऽप्यगदद्धर्म सर्वज्ञभाषितम् ॥ ९४ ॥ हरिवेगः पुनः पद्मोत्तरं प्रति जगावदः । किं न स्मरसि भोः ! प्राच्यभवे ग्रैवेयकश्रियम् ? ॥ ९५ ॥ जातजातिस्मृतिः सोऽथ हरिवेगमभाषत । अहो ! ते ज्ञाननैर्मल्यमहो ! ते चोपकारिता ॥ ९६ ॥ सद्धर्मपक्षपातस्ते अहो ! कीदृगनुत्तरः। अहो ! कृपापरत्वं त अहो ! वात्सल्यमुत्तमम् ॥ ९७ ॥ त्वं तु मुक्तावलीजीवः खेचरत्वमुपागतः । कथश्चिन्मम बोधाय समायातोऽसि निश्चितम् ॥ ९८ ॥ तन्मुक्त्वा गूढरूपं स्वं यथावस्थं प्रदशय । तथा कृते मिथो गाढमालिलिङ्गतुरुन्मुदौ ॥ ९९ ॥ नृपोऽपि ज्ञाततवृत्तः सपोरः सपरिच्छदः । जिनधर्मकनिष्टोऽभूत् सुसङ्गः कस्य नेष्टदः ॥ १० ॥ 300000000000000000 जातजातिस्मात हो! कीदृगनुत्तरः कश्चिन्मम बोधाय मालिलिङ्गतुरुन्मुदा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155