Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
000000000000000000
खेचरोऽवग्गुणैरश्मदारूणामप्यमूल्यता । मण्यादयो महाः स्युन वा किं चन्दनादयः? ॥७॥ गुणाः केऽस्येति लोकोक्ते खेचरोधग् नृपोकसि । गम्यते येन तत्र स्याद् गुणागुणविनिश्चयः ॥ ७६ ॥ इत्युल्लापपरो वृद्धवाडवैः परितो वृतः । वृषदंशं पुरस्कृत्य स नृपास्थानमागमत् ।। ७७ ॥ प्राग्भवाभ्यासतः पद्मोत्तरे तं प्रेमपेशलम् । पश्यत्यथ महीशस्तमूचे भोः ! कौतुमाप्तवान् ? ।। ७८ ॥ खेचरः स्माह केनापि ददे दिविपदैप मे । गुणाव्यस्यास्य नो मूल्यं वर्तते यजगत्यपि ॥ ७९ ॥ के गुणा अस्य राज्ञोक्ते खेचरोऽवक शृणु प्रभो ! । जीयते नापि कैरेष श्वमार्जारादिकरहो !॥ ८० ॥ अन्यच्च यत्रैव वसेनिशि तबाखवो ध्रुवम् । द्वादशयोजनैः स्थानं तत् त्यजन्ति भयद्रुताः ॥ ८१॥ गुणा अन्येऽपि बहवोऽस्येत्यसौ वाडवानवक । मूल्यं नास्त्यस्य किं खेप विक्रीणे दौस्थ्यपीडितः ॥४२॥ पश्यन्तः श्रुतिमेकां ते वृषनग्धामदोवदन् । विहस्य मूत्रकण्ठा भोः ! यदि द्वादशयोजनीम् ॥ ८३ ॥ प्रणश्यन्त्याखवस्तत् तैः किमीपत्कर्ण आशित: ? । पूर्वापरविसंवादिन्यतो यद्बो वचःस्थितिः ॥ ८४ ॥ (युग्मम् ).
खेचरोऽथावदद्भट्टाः ! सद्रत्नं नेति दृष्यते । देवादिष्वपि येनैवं विरोधो वः प्रकीर्त्यते ॥ ८५ ॥ तथाहि-यो गोद्विजागना दीन् हन्यात् कीदृक् स उच्यते। द्विजाः पोचुमेहापापः सोऽद्रष्टव्यमुखो भवेत् ॥८६॥
यद्येवं तत् प्रदीप्तो यो द्विजबालादिकं दहेत् । स पूज्यते कथं देवधियाऽग्निईमकाङ्क्षिभिः ? ॥ ८७ ॥
00000000000000000000000000
॥५४॥
-
For Private and Personal Use Only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155