Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्मृत्वा वेतालिनीं पद्मोत्तरो विद्यामनुत्तराम् । अनाशयद् रिपुबलं पलालमिव मारुतः ॥ ५० ॥ असा सर्वे निर्जिता ऊर्जिता अपि । भूभुजो भूभुजङ्गाङ्गभुवोऽथ लुलुठुः पदोः ॥ ५१ ॥ महामहेन स तो कुमार्या भूभुजङ्गभूः । स्थित्वा तत्र कियत्कालं संप्राप नगरं निजम् ॥ पितृप्रदत्तां युवराजलक्ष्मीमक्षीणपुण्योऽनुभवन्नथैषः ।
५२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पद्मोत्तरोऽयं शशिसूरलेखाप्रियान्वितोऽभुङ्क सुखानि नित्यम् ॥ ५३ ॥
इतश्च वैताढ्यगिरौ पुरे गगनवल्लभे । विद्याधरेन्द्रः कनककेतुर्नाम्नाऽस्ति विश्रुतः ॥ ५४ ॥ देवी कasaत्येका तस्य रत्नवती परा । तयोः सुतैका कनकावली रत्नावली परा ॥ ६५ ॥ तयोर्जन्मदिने नैमित्तिकोऽयमिदमादिशत् । एकां परिणयनेकश्रेणीशः स भविष्यति ॥ ५६ ॥ faareera कन्ये भावी श्रेणिद्वयीशिता । अथ ते वर्द्धमाने द्वे कन्ये तारुण्यमापतुः ।। ५७ ॥ ( युग्मम् ). स्वयंवरमहे पित्रा प्रारब्धेऽखिलखेचराः । समागुईरिवेगं तु प्रमोदाद् वृणुतः स्म ते ॥ कन्याद्वयं परिणीय स आगान्नगरं निजम् । निश्विकाय पिता श्रेणिद्वयीशोऽयं भविष्यति ॥ ५९ ॥ दध्यौ पिता प्राग्भवे किमेतेन सुकृतं कृतम् । ज्ञानवान् कोऽपि यद्येति पृच्छयते तदिदं ध्रुवम् ॥ इतश्च तत्र संप्राप्तः श्रीतेजा नाम केवली । नत्वा पप्रच्छ तद् भूषो व्याहरद् भगवानथ ॥
५८ ॥
६० ॥
६१ ॥
For Private and Personal Use Only
॥५३॥

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155