Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वीचन्द्र
चरितम्
9000000000OODGGOODtvo66666
तद्विहाय नृप ! प्रेमसम्बन्धं बन्धुषु स्वयम् । रमय स्वमनो धर्म शमयाति ममत्वजाम् ॥ ३७॥ इति श्रुत्वा कुलपतेगिरं बुद्धो धराधवः । त्यक्त्वा राज्यं सभार्योऽपि सोऽभूद् दीक्षाकृताग्रहः ॥ ३८ ॥ ससत्त्वेति निषिद्धाऽपि सा पित्रोविरहासहा । अनुज्ञया कुलपतेर्गुणमालाऽप्यलाद् व्रतम् ॥ ३९ ॥ कालेन गुणमालाऽथ मुखेन सुषुवे सुताम् । परासुश्चाभवत् मूतिरोगेण विपिने स्थिता ॥ ४० ॥ मातामही पुष्पमाला कियत्कालमपालयत् । वनमालामिमां बालां नामशेषाऽथ साऽप्यभूत् ॥ ४१॥ ततोऽहं कर्मदोषेणाक्षमो मोक्तुमिमां सुताम् । मुनिर्वसन्तराजाख्यः पालयबस्मि मोहतः ॥ ४२ ॥ गुर्वादेशान्मया त्वेषा ढौकिताऽस्ति भवत्पुरः । साधुना नाधुना कार्यों याञ्चाभङ्गस्त्वया ततः ॥ ४३ ॥ तथेत्यभिदधत्यस्मिन् वनमालाद्यलकृताम् । वनमालामदात् तस्मै मुदा तत्र स तापसः ॥ ४४ ॥ विद्यां वेतालिनी नाम्ना वनमालां च तां प्रियाम् । पद्मोत्तरः समादाय प्रतस्थौ मथुरामथ ॥ ४५ ॥ समग्रे राजचक्रे च तत्रायाते क्रमादथ । विवाहमण्डपे तस्मिन्नागातां ते पतिवरे ॥ ४६ ॥ भ्रामं भ्रामं भ्रमरीव कुमारारामगोचरे । पद्मोत्तरकुमारे तु निविष्टा दृष्टिरेतयोः ॥ ४७ ॥ बालाभ्यां वरमालाऽस्य चिक्षिपे कण्ठकन्दले । प्रवर्तितो जयस्तूर्यरवैरापूर्यताम्बरम् ॥ ४८॥ अथान्ये भूभुजः पद्मोत्तरस्य दयिताद्वयम् । मानादसहमानाचावेष्टयस्तं निर्बलैः ॥ ४९ ॥
-
For Private and Personal Use Only

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155