Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 109
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ാള്ള ततो राज्ञा नियुक्तोऽस्य बोधनाय विशारदः । सुमुखो नाम भट्टः स पाप्यावसरमालपत् ॥ २४ ॥ प्रत्यर्थिनोऽपि मुच्यन्ते तृणानि दधतो मुखे। तृणाशिनोऽप्यमी नित्य हन्यन्ते हा! पशुव्रजाः ॥२५॥ केयं नीतिश्च किं शौर्य क्षत्रधर्मोऽपि को ह्ययम् । नन्ति यत् पुरुषा जन्तूननस्वानकृतागसः ॥ २६ ॥ पगुकुष्टिकुणित्वादि फलमणिवधोद्भवम् । मत्वाऽऽत्मनः सुखाकाङ्क्षी परपीडां विवर्जयेत् ॥ २७ ॥ बोधिताऽपीति पापधि हियैवौज्झन्मनो विना । पित्राऽऽहूतः स चान्येाश्चचाल स्वपुरं प्रति ॥ २८ ॥ आपनसत्वां स्वां पत्नी सहादाय प्रतस्थिवान् । क्रमेण प्राप्तवानेषोऽस्माकमेतत्तपोवनम् ॥ २९ ॥ दृष्ट्वा वनचरात् जीवान् पापद्धिविवशो भृशम् । यावद्धावति तान् हन्तुं तावत् पापनियोगतः ॥ ३०॥ तृण्याऽच्छन्नेगाधगर्नेऽपतनिशितकीलके। भिन्नकुक्षिर्विधुराङ्गो नीतो भृत्यैर्बहिस्ततः ॥ ३१ ॥ (युग्मम् ). चरेभ्यो ज्ञातवृत्तान्तो वसन्तः पुष्पमालया। यावत् समागतस्तावत् स परासुरभूत् क्षणात् ॥ ३२॥ शोकात गुणमालाऽग्नि प्रविविक्षुः कथञ्चन । निषिद्धा विललापोच्चैः सोरस्ताडं सुदैन्यतः ॥ ३३ ॥ पितरावथ दुःखातौं सुतामादाय तौ ततः। गतौ कुलपतेः पार्थे सोऽप्यमन् प्रत्यबुबुधत् ॥ ३४ ॥ राजन्नयं भवो घोर: क्लिश्यन्ते यत्र जन्तवः । जरामरणदुःखौधैश्चतुर्गतिगमोद्भवैः ॥ ३५ ॥ चला लक्ष्मीश्चलाः प्राणाश्चलाः स्वजनसङ्गमाः । वृथा संसारवासेऽस्मिन् सुखाशां कुरुते जनः ॥ ३६॥ EGGCOO00000000000OOOGOO00€ ॥५२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155