Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्तमो भवः ।
अथात्र भरतक्षेत्रे गज्जणाख्यपुरे नृपः । नाम्ना सुरपतिस्तस्य विनयप्रणया प्रिया ॥ १ ॥ स च भूमिपतिर्मिथ्यादृष्टिर्विप्रेषु भक्तिमान् । जनोऽपि तादृश: सर्वो यथा राजा तथा प्रजा ॥ २ ॥ एवं व्रजति काले च सूरसेनसुरोऽन्यदा । विनयप्रणयादेव्याः कुक्षौ स समवातरत् || ३ || सुवासरे प्रसूताऽथ राज्ञी कान्त्याऽर्कसन्निभम् । सुतं रोहणभूमीव रत्नं प्राचीव भास्करम् ॥ ४ ॥ जनको जनकोटीभिर्युतो जन्ममहं व्यधात् । सुतस्य तस्य चाभिख्यां पद्मोत्तर इति स्फुटम् ॥ ५ ॥ वर्द्धमानः क्रमेणापत् पावनं यौवनं वयः । कलाकलापमखिलं कलयामास सोऽअसा ॥ ६ ॥ sar वैतान्यगिरौ भौमनगरे नृपः । तारवेगाभिधस्तस्य हेममालाऽभिधा प्रिया ॥ ७ ॥ तयोर्बहूनां पुत्रीणामथोपर्युदपद्यत । मुक्तावलीसुरः पुत्रत्वेन ग्रैवेयकाच्च्युतः ॥ ८ ॥ प्रसूता समये हेममाला पुत्रं महायुतिम् । हरिवेग इति ख्यातनामाऽसौ ववृधे क्रमात् ॥ ९ ॥ त्यक्तबाल्यत्रयाः सर्वकलाग्रहणकोविदः । नारीजनमनोहारि तारुण्यं प्राप स क्रमात् ॥ १० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥५१॥

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155