Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
श्वीचन्द्र
शिक पाक की
यथा-प्रातर्मध्वपराह्ने च सुरा निश्यशनं तथा । शालेः सनवनीतस्य ततश्च विविधौषधैः ॥१००॥
जलस्थलखेचराणां पिशितं सप्त वासरान् । भुञानस्य क्षणात्तेऽमी गदा यास्यन्ति निश्चितम् ॥ १०१ ।। श्रुत्वत्यवग रोगबदुर्भावि यत्तद्भवत्वलम् । धर्मध्वंसं व्रतभङ्गं कुर्या प्राणात्ययेऽपि न ॥ १०२ ॥ बहुधा बोधितोऽप्येष चलितो न मनागपि। तच्छुभध्यानतः प्रीताः प्रापुः सर्वेऽपि विस्मयम् ॥ १०३ ॥ निर्जरावपि तत्सत्वं परीक्ष्य धृतविस्मयो । विधाय नीरुजं तं च स्तुत्वाऽगातां यथागतम् ॥ १०४ ॥ अरोग इति तस्याख्या ततः प्रभृति पप्रथे। मृत्वा कालेन सौधर्मे दिव्यभूद्दिविषद्वरः ॥ १०५॥ ज्ञात्वा स्वं प्राग्भवं सोऽयं नतये न इहागतः। दृष्ट्वा च केवलोत्पत्तिं नन सौ प्रमोदतः ॥ १०६ ।। इतीश्वरमुनेचा निषिद्धक्षणदाशनाः । प्रतिपन्नः श्राद्धधर्म केचिदन्ये च संयमम् ॥ १०७ ॥ मूरसेननृपोऽप्युच्चैर्वैराग्यापूर्णमानसः । त्यक्त्व राज्य समं मुक्तावल्या संयममग्रहीत् ॥ १०८॥ प्रपाल्य चारु चारित्रं मासं सलेखनापरौ । अवेयके विमाने तावभूतां निर्जरोत्तमौ ॥ १०९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते नरसिंहनृपसरसेनराजचरितं
षष्ठं भवग्रहणम् ।
teeeeeeeeeeeeeeeeeeeeee
1900
For Private and Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155