Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOO
बीचन्द्रा
IQचरितम् ॥
-
000000000000000000000000
तथा च-अकृतसुकृतस्य न सुखान्यतप्ततपसो न चेष्टसिद्धिश्च । नाशीलवतो महिमा नहि मोक्षो मृढहृदयस्य ॥३०४॥ अन्यच्च-लोभाभिभूतपुरुषः सत्यपि विभवे न तोषमुपयाति । दत्वा चरणौ धनिनां च शिरसि शेते प्रसन्तुष्टः ॥३०॥
उपर्युपरि संपश्यन्निन्द्रोऽपि द्रमकायते । सन्तोषामृतसिक्तात्मा रङ्कोऽपि श्रीपतीयति ॥ ३०६ ॥ शक्यते सर्वथा नो चेन्मोक्तुं धान्यधनादिकम् । पुण्यवद्भिस्तथापीच्छापरिमाणं विधीयते ॥ ३०७ ॥ श्रुखेति शुद्धसम्यक्त्वप्रतिपत्तिपुरस्सरम् । गुणाकरोऽग्रहीदिच्छापरिमाणं मुनेगिरा ॥ ३०८ ॥ इतरोऽश्रद्दधानस्तन्नानुमेनेऽपि चेतसा । भूरिलोभाभिभूतः स दध्यौ गुणधरोऽप्यथ ॥ ३०९॥ मन्यते कृतकृत्यं स्वमल्पीयस्या श्रियापि यः। क्रुद्धो विधिस्तदधिको तस्मै दत्ते नहि श्रियम् ॥ ३१० ॥ तथ्यमिदमन्यथा कथमद्भुतभुजवीर्यशालिनोऽप्यस्य । त्वरितं मनोमनोरथ इह सङ्कुचितोऽधुना नियतम् ॥३१२॥ एवं तौ सदसद्भावैर्मुनि नत्वा गतौ गृहम् । गुणाकरमनापृच्छयान्यदा गुणधरस्तु सः ॥ ३१२ ।। आदायागण्यपण्यानि गत्वा देशान्तराण्यसौ। उपाय॑ भूरिविभवं निवृत्तः स्वगृहं प्रति ॥ ३१३ ॥ प्राप्तो महाटवीं तावदज्वलद् ज्वलनो वने । नेशुर्भियाऽभितो भृत्या भस्मीभूतान्यनांसि च ॥ ३१४ ॥ नष्टः कथमपि क्षुत्तृट्पीडातः सप्तरात्रतः । ग्रामं कमप्यगात् तत्र ददृशे लिङ्गिनाऽन्यदा ॥ ३१५ ॥ नीला निजालयं तेन प्राणवृत्तिं च कारितः । ज्ञातवृत्तेन चानायि नितम्बे कस्यचिद् गिरेः ॥ ३१६ ॥
DHOOOOOOOOOOOOG
For Private and Personal Use Only

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155