Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 00000000000000000000000000 दर्शयित्वौषधीं काश्चिद् भणितो लक्षयस्व भोः! । एतां संपति यद् रात्रौ ग्राहयामि त्वयाऽनघ ! ॥ ३१७ ॥ लिङ्गिना पुनरूचेऽसौ निशि भोस्तां महौषधीम् । ज्वलन्ती सर्वतो वीक्ष्य दीपदीपशिखामिव ॥ ३२८ ॥ गृहीत्वा वामहस्तेन छित्त्वा चैतामुपर्यधः । दृढमुष्टितया पृष्ठे त्यजन् दृष्टिं त्वमेहि भोः ! ॥ ३१९ ॥ (युग्मम् ) कुर्वे येनादरिद्रं त्वां प्रतिपद्येति तद्वचः। औषधीं विधिवल्लात्वा प्रत्यागच्छन्नथ द्रुतम् ॥ ३२० ॥ गिरिशृङ्गपतहावखटत्काररवेण च । सहसाऽऽलोकयत्पृष्ठे तावन्नष्टौषधी करात् ॥ ३२१॥ (युग्मम् ) निवेदितश्च वृत्तान्तो यथास्थस्तेन लिङ्गिनः। सोऽवम् भद्रास्ति सत्वं ते न पुनः पुण्यमश्चयः ॥ ३२२ ॥ तद् भोः ब्रज निजं स्थानं भज सन्तोषमञ्जसा । तद्रिं सोऽवधार्याथामिलत् कस्यापि लिङ्गिनः ॥३२३॥ सोऽपि माह कापि वत्स ! रक्तक्षीरस्नुहीतरुम् । विलोकय च्छिनयेष दाग्गिं येन तत्क्षणात् ॥३२४॥ लब्धस्तेन स्नुहिस्ताहक ज्वालितो लिङ्गिनाऽग्निना । क्षिप्तो गुणधरस्तत्र प्रसह्येव हि तेन सः ॥ ३२५ ॥ निरगात् स लघुत्वेन तं प्रक्षेप्तुमथोद्यतः । एवं तयोर्विरोधे चागमत् तत्र नृपाङ्गजः ॥ ३२६ ॥ ज्ञातवृत्तो गुणधरात् स कुमारोऽपि कौतुकात् । अक्षिपल्लिङ्गिनं तत्र सातः स्वर्णपूरुषः ॥ ३२७ ॥ जग्राह तं नृपसुतो दत्त्वा किमपि काश्चनम् । विसृष्टोऽसौ गुणधरश्चलितः स्वपुरं प्रति ॥ ३२८ ॥ अमिलत् पथि कोऽप्यस्य मन्त्रसिद्धो महानरः। गोष्ठी मिष्टां मिथस्तौ द्वौ कुर्वन्तौ कापि तस्थतुः ॥३२९॥ 900000000000000000000000 ॥४-४1 - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155