Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पृथ्वीचन्द्रा
वरितम
OROCCOROPORGOOOOOOOOOSE
यथा-"किं कारणं दैवमलकुनीयम् ।" राजपुत्री निजावासमगाद् यामे द्वितीयके । अथागान्मन्त्रिपुत्री साऽप्युदवाक्षीत् तथैव तम् ॥ २१२ ॥ तथैव पुस्तके पादं तृतीयमलिखच्च सा।। - यथा-" तस्मान्न शोचामि न विस्मयो मे"।
गता सापि निजावासं कृतार्था मन्त्रिणः सुता ॥ २१३ ॥ विवाद्य तं तथैवासौ पुस्तकं वीक्ष्य विस्मिता । यामे तृतीये तुर्य चालिखत् तं श्रेष्टिपुत्र्यपि ॥ २१४ ॥
यथा-" यदस्मदीयं नहि तत् परेषाम्"॥१॥ गता सा तुर्ययामेऽथ पुरोहितसुता पुनः । अलिखद् विदितश्लोका श्लोकमित्युल्लसन्मतिः ॥ २१५ ॥ व्यवसायं दधात्यन्यः फलमन्येन भुज्यते । पर्याप्तं व्यवसायेन प्रमाणं विधिरेव नः ॥ २१६ ॥ ताश्चतस्रोऽपि वृत्तान्तं निजागःशङ्कया च तम् । प्रागेव स्वस्वमातृभ्योऽशंसन् विनयतो नताः ॥२१७|| ता अप्यूचुः स्वभतृभ्यस्ततः प्रातर्न लप्स्यते । पथिकोऽयमिति प्रेष्याक तमानाययपः ॥ २१८ ॥ इतः पुरन्दरो रात्रौ तमन्विष्याखिले पुरे । प्राप्तोदन्तस्ततः प्रातर्नृपोपान्तमुपागमत् ॥ २१९ ॥ तुष्टाः सर्वेऽपि तं वीक्ष्य तत्पुण्याधिक्यविस्मिताः ग्रामपञ्चशती भूपोऽप्यदात् तस्मै करग्रहे ॥ २२० ।
DOGCOGOOOOOOOO0000000000€
For Private and Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155