Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 82
________________ Shri Mahavir Jain Aradhana Kendra थ्वी चन्द्र www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ॥ तृतीयस्यां निशि प्रोक्तो देव्योत्तिष्ठांसि किं स्थितः ? । सोऽवग् याचे धनं देवी प्राह किं देवमस्ति ते ? पुनस्तां वाडवोsवोचत् प्राणांस्त्यक्ष्यामि तन्निजान् । तवैव देवि ! भवने लप्स्ये न स्वेप्सितं यदि देवी तनिश्वयं ज्ञात्वादत्तिष्ठाऽस्ति पुस्तकम् । विक्रीय तत् पञ्चशतीं लप्स्यसे स तथा व्यधात् ॥ भ्राम्यंस्तद्विक्रयायागात् सिद्धदत्तस्य सन्निधौ । स द्विजन्मा पुस्तकं तत् तस्यादर्शयदुत्सुकः ॥ १९० ॥ मूल्ये प्रोक्ते सिद्धदत्तोऽवाचयत् तत् सकौतुकम् । आदौ वृत्तस्य पाद चापश्यदेतं हि तद् यथा ॥ १९९॥ " प्राप्तव्यमर्थं लभते मनुष्यः " इति । तदर्थं परिभाव्यैष गृहीत्वा पुस्तकं ददौ । तस्मै पञ्चशतीं सोऽप्यादायागात् स्त्रपुरं प्रति । १९२ ॥ आगच्छन्नन्तरा भिल्लैर्नीत्वा बन्दीकृतश्चिरम् । कदर्थयित्वा मुक्तश्च क्लेशादापनिजं पुरम् ॥ १९३ ।। इतश्च सिद्धदत्तोऽपि पित्रा पञ्चशतीव्ययात् । रुष्टेन पुस्तकयुतो निरकाशि स्वमन्दिरात् ।। १९४ ।। निर्गतो निशि सिद्धोऽपि पिहिते पुरगोपुरे । जीर्णदेवकुले सुप्तस्तत् पयं हृद्यचिन्तयत् ।। १९५ ।। तस्यां पुर्यामथो भूपमन्त्रिश्रेष्ठिपुरोधसाम् । मिथः प्रेमपराः कन्या आलपन्नन्यदेति ताः ॥ १९६ ॥ बालभावादियत्कालमभूत् संयोगजं हि नः। शर्मेदानीं भविष्यामस्तारुण्ये विरहातुराः || १९७ || अथ भूपतिपुत्र्याख्यत् सख्यः ! शृणुत मन्दिरम् । यावत् केभ्योऽपि नो दद्युः पितरोऽद्यापि नोचताः || १९८ || For Private and Personal Use Only १८७ ॥ १८८ ॥ १८९ ॥ चरितम् ॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155