Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0000000000000000000000000 सत्त्वेन तेऽमुना भूपः प्रसादं दाग विधास्यति । सोऽवग् वरमिदं सर्वमादत्ता, तु मुश्चत ॥ १७४ ॥ सहध्वमपराधं नौ ग्राम्यौ विद्वो न किश्चन । सभायां भूपतेः कार्य सुभटाः ! नु किमारयोः ॥१७॥ तद्विरा वसुदत्तं ते मुक्त्वा तं मातृदत्तकम् । अनैषुश्च सविनयं भूत्या भूपतिसंसदम् ॥ १७६ ॥ निवेदितस्तैर्वृत्तान्तस्तस्य भूपोऽपि पृष्टवान् । मातृदत्तं कुतो भद ! निरीहस्त्वं परश्रियाम् ? ॥ १७७ ।। सोऽप्याचख्यौ स्वनियमं भूपोऽस्मै मुदितस्त्वदा । कोशाध्यक्षपदं वृत्तिं व्यधाचातिगरीयसीम् ॥१७८॥ राजमान्यो महर्द्धिश्च जज्ञेऽसौ संमतो जने । कालेन मृत्वा चन्द्राभापुर्या पुण्यानुभावतः ॥ १७९ ॥ पुरन्दरमहेभ्यस्य सतीभार्यातनूद्रतः। सिद्धदत्ताहयः प्राज्ञः कलाबा विश्रुतोऽभवत् ॥ १८० ॥ (युग्मम् ). इतः स वमुदत्तोऽपि तथा कूटतुलादिना। दुराजीविकया मृत्वा कालेन विधियोगतः ॥ १८१ ॥ बङ्गालसन्निवेशऽभूत् कपिलाहो द्विजाङ्गजः । पितरौ निधनं प्राप्तौ तस्याभाग्यनियोगतः ॥ १८२ ।। (युग्मम् ). क्रमात् क्षीणपितृधनं स्वजनाः पर्यणाययन् । कस्यापि दुर्विधस्याएं कन्यां रूपादिदूषिताम् ॥ १८३ ।। निर्भय॑मानो गेहिन्या दौस्थ्याद् देशान्तरंगाः श्रिये कुकर्मभिः क्लिश्यन्नुक्तः कार्पटिकेन सः ॥१८॥ धनार्थी यदि तद् गच्छ चन्द्रामापुरि देवताम् । आराधयाशाकरणी द्रुतं येनेष्टमाप्नुयाः ॥ १८५ ।। श्रुत्वेति गत्वा तत्रासौ शुचिरेकाग्रमानसः । न्यषीदत पुरतो देव्याः कुशसंस्तारकोपरि ॥ १८६ ॥ 00000000000000000000000000 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155