Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम
3000000000000000000000000
अथ विज्ञाय तद्भाव स उचेऽशोकदत्तया । पूर्णचन्द्र ! समेह्यत्र क्षणं व्रततिमण्डपे ॥ ११ ॥ आगतः सोऽपि तत्रेक्षाञ्चक्रे तां स्नेहनिर्भरम् । अभ्युत्थानासनाद्या साऽप्यस्मै सत्कृतिमातनोत् ॥१२॥ दथ्यौ स पूर्णचन्द्रोऽस्या अहो! काप्यङ्गचारुता । अहो! लीलाविलासोऽयमहो! लावण्यमद्भुतम् ॥१३॥ प्राग्भवप्रेमसंस्कारसंरम्भादिति भूपभूः । मुहुर्मुहुस्तदालोककौतुकाद् विरराम न ॥१४॥ अवोचत् पूर्णचन्द्रस्तां पूर्णचन्द्राननेऽधुना । वीणां वादय सा ब्रीडावनतास्याऽभवत् तदा ॥ १५ ॥ अशोकदत्तावादीत त्वत्पुरः सुभग ! लज्जते । अविनीतेत्यसो तन्न कलनीया त्वयाऽनघ !॥ १६ ॥ अयं विपञ्चीं छन्दामीत्युक्तिदक्षाय सा ददौ । पूर्णचन्द्रकुमारायाशोकदत्ताऽपि तां द्रुतम् ॥ १७ ॥ एवं मिथः कथोद्देशलेशपेशलयोस्तयोः । आगतैका सखीकन्या जनन्या इत्यभाषत ॥ १८ ॥ अहो ! अभिनवो यूनोः सङ्गोऽयमिति वाक्परा।सा पुष्पसुन्दरीमूचे स्थिताऽसि किमियच्चिरम् ॥१९॥ यत् खां विना जयादेवी भुते नाद्य त्वमेहि तत् । श्रुत्वेति साप्यनिच्छन्ती प्राप्ता निजनिकेतने ॥२०॥ पूर्णचन्द्रमुखी पूर्णचन्द्रं चित्ते स्मरन्त्यथ । काऽपि नापद् रति तुच्छाम्भसि मत्स्यीव सानिशम् ॥२१॥ अथ विज्ञाततञ्चित्ताशयाः सख्यो जगुर्गिरम् । स्वसविद्मो वयं नूनं त्वन्मनोदुःखकारणम् ॥ २२ ॥ शृणु तच्छमनोपायमपि यज्जनकोऽद्य ते । अस्माभिः शुश्रुवे देव्या सममालापयन्निति ॥ २३ ॥
TTTTTTTTTTTTTTTTTTTT
For Private and Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155