Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100OOOOOOOOOOO00000000000
ततोऽसौ लाल्यमानोऽपि पाल्यमानोऽपि बन्धुना। माहान्येधुनूपं देव ! सहस्राक्षा हि भूभुजः ॥१२॥ वश्चितः किमनेन त्वं यदस्मा अप्यदाः सुताम् । अविचार्य कुलं शीलं नासीत् किं कोऽपि धीमदः ॥ १२६ ॥ यथास्थं वच्मि चेद् देवो नाख्यात्यस्मै ममोदितम् । यद् विभेम्यसुरादस्मादहं दुर्नयकारिणः ॥ १२७ ॥ प्रतिपन्ने नृपेणेति सोऽवोचत् श्वपचो ह्ययम् । अस्मत्पुरे विरुद्धात्माऽत्रैतो निर्विषयीकृतः ॥ १२८ ॥ युष्माभिरविमृश्यैव विवाह्य प्रापितः श्रियम् । भापितोऽस्म्यमुनात्मीयवृत्तजल्पविधौ भृशम् ॥ १२९ ॥ तन्मां मोचय यत् कापि तीर्थे गत्वा स्वशोधनम् । कुर्वे नृपोऽपि तत् सत्यं मन्वानस्तमदोऽवदत् ॥१३०|| भद्र ! मुष्टः शठः सुष्ठु निद्राति न ततस्त्वया। वाच्यमन्यस्य येनाहं यतिष्ये तत्कृते रयात् ॥१३१ ।। धरणोऽगान्नृपं नत्वाऽथादिशद् भूविभुर्भटान् । प्रातर्व!गृहे वध्यो धनोऽसौ छन्नमेव भोः! ॥ १३२ ॥ ययुस्ते प्रतिपद्येति तत्र प्राग भूपसेवकाः । शिरोऽा च धनः प्रैषीद् धरणं नूपपर्षदि ॥ १३३ ॥ सोऽप्यागादात्मवपुषः शुद्धयै वोंगृहं तदा । जघ्ने प्रागभियुक्तैस्तैर्भटैश्च धरणो जवात् ॥ १३४ ।। कृतो चुम्बारवस्तत्र पानीयपरिचारिणा । ज्ञातवृत्तो धनोऽप्यागाद् मूच्छितश्चापतद् भुवि ॥ १३५ ॥ देहस्थिति नो कुरुते स कृतेऽप्यौलदेहिके । श्रुत्वेत्यतर्क पद् भूपो मुग्धात्मा नन्वयं धनः ॥ १३६ ॥ पुण्याब्धेस्तस्य तत्पापनुन्नेनानेन ही विधेः । विलासात् स्ववधायैवमूचेऽसत्यं हि दुर्खिया ॥ १३७ ॥
0000000000000000000000000
॥३६
For Private and Personal Use Only

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155