Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वीचन्द्र www.kobatirth.org - ततोऽभूतां तावुभावपि । युध्यन्तौ तौ मिथो वैराद् निजघ्नुः शवराः क्षणात् ॥ ६३ ॥ वने तत्रैव मृत्वा तो पुनर्जातौ मृगार्भको । मिथो युद्धपरौ तत्राऽप्यवधील्लुब्धकच तो ॥ ६४ ॥ asभूतां ततrt युध्यन्तौ तौ वनेचरैः । गृहीत्वा चन्द्रभूपस्योपनीतौ दैवयोगतः ॥ ६५ ॥ तत्राऽपि तौ युद्धपरावरक्षन् हस्तिपालकाः । अन्यदाऽथागतस्तत्र ज्ञानी पृष्टः स भूभुजा || ६६ || प्रभो ! महेभयोः कस्मादनिशं वैरमेतयोः । प्राग्भवान्मुनिरप्याख्यदशेषानपि तांस्तयोः ॥ ६७ ॥ श्रुत्वेति भूपतिश्चन्द्रो वितन्द्रो धर्मकर्मणि । feat anादाय त्रिदिवे त्रिदशोऽभवत् ॥ ६८ ॥ तावनुत्सृष्टमात्सयों गजौ युद्धा मृतौ ततः । रत्नप्रभायां श्वभ्रोर्व्यामभूतां नारकावुभौ ॥ ६९ ॥ तत्प्राणिघातविरताविरतेषु चैवं दृष्ट्वा गुणांस्तदितरांश्च सुखासुखानाम् । मूलं विभाव्य भवनो विरमन्तु मन्तुनिर्मुक्तजन्तुगणघातमवाहसोऽस्मात् ॥ ७० ॥ इति प्रथमाणुव्रते शत्रुञ्जयशरचन्द्रकथा । Acharya Shri Kailassagarsuri Gyanmandir इति मुनिपतिमुखगदितां निशम्य ता विनयतो नता वनिताः । प्रथमाणुव्रतनिरता बभूवुरसुमद्धाद् विरताः ॥ ७१ ॥ निशम्येत्यहमुर्वीशसुताथो हृद्यचिन्तयम् । हितमेतन्ममैता यद् विरता जन्तुघाततः ॥ ७२ ॥ कुपिता अपि यन्नैताः कर्त्तारो विप्रियं मम । तद्दास्येऽहं यष्टिघातांस्तस्मै पञ्चैकवर्जितान् ॥ ७३ ॥ For Private and Personal Use Only चरितम् |

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155