Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DOOOOOOOOOOO9000000000 यतः-न पश्यति दिवोलूको द्विको निशिन पश्यति। कामान्धः कोऽपि पापीयान् दिवानक्तं न पश्यति ॥ १७९ ॥ अथ पौरोपरोधेन विमोच्य सचिवं नृपः। बुद्धिसुन्दयुपान्तेऽगानिजाभिमतसिद्धये ॥ १८० ॥ अचाल्यसत्त्वाप्यस्वमैस्तत्त्वार्थ किमपि स्फुटम् । विमृश्यासौ विशामीशमाचख्यौ मधुरोक्तिभिः॥ १८१ ॥ भूनेतः ! कथमेतत् ते चेतः केतुचलाचलम् । कथं परवशायां ते मतिः परवशाऽधुना ? ॥ १८२ ।। रागसागरमग्नस्त्वं भोक्ष्यसे दुःखमुल्बणम् । तिलमात्रमिदं शर्म दुःखं मेरूपमं पुनः ॥ १८३ ॥ वरमालिङ्गिता क्रुद्धा चलल्लोलात्र सर्पिणी । न पुनः कामुकेनापि नारी नरकपद्धतिः ॥ १८४ ॥ मनो निर्माय निर्मायमयि ! कुग्रहविग्रहम् । तदमु मुश्च सिञ्च वं सन्तोषसुधयाधिकम् ।। १८५ ।। यद्वा तव हृदीच्छेयं कथञ्चिन्न निवर्तते । तिष्ठ तनियमं यावद् यद् व्रतं मेऽस्ति किश्चन ॥ १८६ ॥ प्रतिपन्ने नृपेणेति सा व्यधात् प्रतिमा निजाम् । मदनेनान्तः शुषिरां मध्येऽमेध्येन संभृताम् ॥ १८७ ॥ विलिप्य चन्दनस्तां च विभूष्य वरभूषणैः । दर्शयित्वा नृपस्याख्यत् किं स्यामीदृश्यहं नवा? ॥ २८८ ॥ आख्यद् भूपोऽप्यहो! शिल्पे कौशलं ते किमुच्यते?। यस्य त्वं दयिता सोऽमं वीक्ष्य यद् रतिमाप्नुयात् ।। १८९ ॥ एवं नपोक्त साऽजल्पद् यद्येवं तत् स्वसन्निधौ। धृत्वाऽमूं मुश्च मां सद्यो मा कुलं स्वं कलङ्कय ॥ १९० ॥ श्रुत्वेति मन्युनाक्रान्तो भूकान्तस्तां बभञ्ज सः । पद्भ्यां हत्वा तदन्तःस्थो दुर्गन्धश्चाप्युदच्छलत् ॥ १९१॥ JOI॥१८॥ 0000000000000000000000 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155