Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra 30000533336 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः पुण्यसारच पत्नी तस्य वसुन्धरा । देवी नाम्ना तयोः पुत्री या पूर्व गुणसुन्दरी ॥ २८० ॥ उदवासीच्चतस्रोऽपि ताः कन्या विनयन्धरः । पूर्वपुण्यानुभावेन भुञ्जते पश्च ते सुखम् ।। २८१ ।। ततः पुण्यात्मनामेषां पञ्चानामपि भूपते ! । यो विघ्नं कुरुते धर्मे स एव निधनं व्रजेत् ।। २८२ ।। हुङ्कारेणैव चैतासां भस्मीभावं भजेद् नरः । परं न त्वदुपर्येता विरूपं विदधुर्मनः ॥ २८३ ॥ त्वयापि राजन् ! सृष्ट्वात्मा चेतितो यद् भवेद् नृणाम् । दुर्निवारान्यदाराभिषक्तानां दुःखसन्ततिः॥ २८४॥ कुरूपाः शीलरक्षायै व्यधाच्छासनसुर्यमूः । शुभोदर्काय वैरूप्यमपि यत् पापकर्मसु ॥ २८५ ॥ इति केवलवचनामृतनिर्गतमिथ्यात्वगरलसंभारः । जीवितमित्र जिनधर्म बभार भूमीविभुरुदारः ॥ २८६ ॥ जातसंवेगरङ्गो भूभुजङ्गोऽप्यन्यदा हि सः । सच्चादापन्नसच्यां स्वां राज्ञीं राज्येऽभिषिच्य च ॥ २८७ ॥ विनयन्धरमित्रेण सभार्येण समन्वितः । प्राव्राजीत् सद्गुरूपान्ते शान्तेन मनसा द्रुतम् ॥ २८८ ॥ ( युग्मम् ). विजयन्त्यपि देवी सा राज्यं संपालयन्त्यथ । सुतां प्रसूता तच्चिन्ताग्रस्ता मन्त्रयादयोऽभवन् ॥ २८९ ॥ सुतोऽभूदित्यथोद्घोष्य व्यधुस्तज्जननोत्सवम् । रहः संस्थाप्य पुंवेषा सुताऽसौ वर्द्धिता क्रमात् ॥ २९० ॥ क्रमेण यौवनं प्राप्ता देव्यादिष्टोऽथ मन्त्रिराट् । वरचिन्ताकृतेऽमुष्या यक्षमाराधयद् धिया ।। २९१ ।। प्रत्यक्षीभूय सोऽव्याख्यदुद्याने श्वस्तने दिने । समानेष्ये वरं पुत्र्याः पोतनेशसुतं द्रुतम् ॥ २९२ ॥ For Private and Personal Use Only ॥२२॥

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155