Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 0000000000000000000000000 एतन्ममैव गुणकृत् तुटेन स्वीकृतं ततस्तेन । सुन्दर्यपि गृहकृत्यं कुरुतेऽसौ कृत्रिमप्रणया ॥ २५५ ।। स्नानाअनादि मुक्त्वा च शोषयन्ती स्वदेहमपि तपसा । विरसैन्यूनैरशनैश्चाभृद् गुणसुन्दरी क्षीणा ॥ २५६ ॥ पूर्णप्राये नियमेऽन्येधुनिशि युगपदेव विलपन्ती। पृष्टाख्यच्छूलार्ति मणिमन्त्रादीन् व्यधात् सोऽपि ॥ २५७ ॥ कथमप्यशान्तशूला त्वद्गृहवासस्य साह नार्हास्मि । येनेदृग् मे दुःखं दारुणमाकस्मिकं पतितम् ॥ २५८ ॥ तीव्रा शिरोव्यथा मे ज्वलति वपुः सन्धयः स्फुटन्त्यखिलाः। इति दुःखदावदग्धा धर्तुममूनपि न शक्रोमि ॥ २५९ ॥ यन्मत्कृते त्वमप्यायासं कृतवान् न कोऽपि सिद्धोऽर्थः । तन्मे व्यथयति चेतः परमधुना देहि काष्ठानि ॥ २६० ॥ इति बहुधा विलपन्तीं तां वीक्ष्यावक स सूत्रकण्ठोऽपि । मा खिद्यस्व प्राणैरपि सह्यां खां विधास्येऽहम् ।। २६१ ॥ कुरु भीरु ! गभीरमिदं चेतस्ते भृत्य एष निभृतोऽहम्। यद्वा ब्रवीषि तत् त्वां श्रावस्त्यां प्रापये स्वगृहम् ।। २६२॥ सुन्दर्याख्यद् यत्तद्वादी कर्णेजपः कथं वार्यः ? । सोऽप्याख्यत् तव पत्युः पुरतः साक्षी भविष्यामि ॥ २६३ ॥ आरोप्य ततो याने श्रावस्ती तां निनाय विमोऽसौ। गुणसुन्दरी निरीक्ष्य प्रमुदितमनसोऽभवन् स्वजनाः ॥ २६४ ॥ गुणसुन्दर्याचख्यौ निजपत्युः पुण्यशर्मविप्रस्य । यद् बन्धुनामुनाहं विमोचिता दुष्टशबरेभ्यः ॥ २६५ ॥ वसनाशनादिना तं कृतोपकारमिति सच्चकारासौ । अपराध्यहमिति शङ्कितमना अभूत् सोऽथ गन्तुमनाः ॥ २६६ ॥ निर्गच्छन् निशि स पुनर्दष्टो दुष्टोरगेण पूच्चक्रे । भिषजा विषजामति हर्तुमुपाक्रमत विप्रोऽपि ॥ २६७ ॥ TDOCEDEGc00000000000000 PO२१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155