Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पृथ्वीचन्द्र
चरितम्॥
1000000000000000000000000
यद्वा-अपि चलति सुमेरुरसावुदयति सवितापि चेत् प्रतीच्यां च । नतु जीवन्ती जात्वपि कुलं च शीलं मलिनयामि ॥२४२॥
तत् कथमपि बोध्योऽयं सुरक्षणीयं च निर्मलं शीलम् । मायापि यदत्रार्थे शुभायतिर्भवति नियमेन ॥ २४३ ॥ ध्यात्वेत्यसाववादीदेवं चेत् कार्यकृद् भवानासीत् । कि नोक्तं प्राक् यत् त्वयि पत्यौ किं दूरगमनेन ? ॥ २४४ ॥ एवं कृतेऽभविष्यन्नहि नौ कुलशीलयोरपि कलङ्कः। यस्मात् कुमारतायां स्याद् यूनोः सर्वमविरुद्धम् ॥ २४५ ॥ संप्रति च समायोगे लोके गर्दा कुलस्य मालिन्यम् । दुर्गतिगमनं दारुणदुःखकरं चापि परलोके ॥ २४६ ॥ तत परिभावय सम्यक संप्रति समयोचितं महासत्त्व ! येनायतौ हितं स्यात् तदेव कुर्वन्ति कृतिनोऽमी ॥ २४७ ॥ इति विविधवचनरचनारजितचित्तेन चिन्तितं बटुना । सत्यं प्रगुणोपायः कार्यस्य मया न तु ज्ञातः ॥ २४८ ॥ परमेतदर्थमेवैतावान् क्लेशः कृतः कथममूं तत् । मुश्चामीति विचिन्त्यावोचद् यद् वदसि तत् सत्यम् ॥ २४९ ॥ परमेष निमेषमपि त्वद्विरहे स्थातुमक्षमो भद्रे !। यदियत्समयं त्वत्सङ्गमाशयासूनपि दधेऽहम् ॥ २५० ॥ तद् भवतु यदिह भाव्यं परमङ्गमनङ्गतापतप्तं मे । निजतनुशीतलशीकरसङ्गाद् निर्वापयेदानीम् ॥ २५१ ॥ ध्यात्वेति निश्चयं तस्य सुन्दरी सादरा बहिर्वृत्त्या । स्माह यदिदं तवेष्टं तत् संपायं मया सर्वम् ॥ २५२ ॥ किन्तु मयास्त्यारब्धः साधयितुं दुर्लभो महामन्त्रः । प्रतिपन्नं च तदर्थ मासान् ब्रह्मव्रतं चतुरः ॥ २५३ ॥ समतीतं मासयुगं शेपं तिष्ठति ततस्तवैवेष्टम् । तत्साधनानुभावात् पुत्राः श्रीः स्यादवैधव्यम् ॥ २५४ ॥
0000000600CCO000000000000
-
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155