Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वीचन्द्र www.kobatirth.org आशावन्धं विधायेति सोऽपि तत् प्रतिपन्नवान् । तत् पुस्फोटाथ वोहित्थं झटित्येवामभाण्डवत् ॥ २१७ ॥ पुण्येन फलकं प्राप्य प्राप्ता पारं च साऽम्बुधेः । प्राग्भग्नयानफलकेनापद्धर्मोऽपि तत् तटम् ॥ २९८ ॥ मिलितौ दैवयोगेन तत्र तौ प्रेमपेशलौ । मिथोऽनुभूतं चरितं स्वं स्वं प्राहतुरअसा ॥ २१९ ॥ ग्रामेशः कोऽपि तौ तत्र स्थितौ वीक्ष्य कृतादरः । गृहे नीत्वा कृतातिथ्यधर्मो हर्षादतिष्ठिपत् ॥ २२० ॥ सुलोचनोऽपि फलकं प्राप्य तीरे पयोनिधेः । पल्लयां कापि झपाहाराज्जातकुष्ठामयोऽभवत् ॥ २२१ || भ्रमन् स ऋद्धिसुन्दर्या वीक्ष्य पत्युः प्रदर्शितः । दयालुत्वेनोपधाद्यैर्धर्मस्तं नीरुजं व्यधात् ॥ २२२ ॥ यतः -- उपकारिषुपकारं कुर्वन्ति प्राकृता अपि प्रायः । अपकारिष्यपि ये चोपकारिणस्ते जगति विरलाः ॥ २२३ ॥ सुलोचनस्तत् सौजन्यं मत्वाऽनन्यसमं पुनः । निजदुश्चेष्टितेनाथ ब्रीडयाऽभूदधोमुखः ॥ २२४ ॥ तमपृच्छदथो धर्मो वैमनस्यस्य कारणम् । सोऽध्यारूयद् दुश्चरितं मे हृदि खाट्कुरुते भृशम् || २२५ ॥ त्वमप्यज्ञानमूढेन येन क्षिप्तोऽसि वारिधौ । सतीयं मन्मथान्धेन मयाऽभिलषितास्ति यत् ॥ २२६ ॥ लेभे तत्फलमवेत्युक्तिभाग् बोधितोऽय सः । परस्त्रीविरतो धर्मे धर्मेणैष महात्मना ॥ साध्वीदत्तं व्रतं यावज्जीवं साऽपालयत् सती । इहामुत्रापि शर्माणि लेभेडसावृद्धिसुन्दरी ॥ इति ऋद्धिसुन्दरीचरितं समाप्तम् । २२७ ॥ २२८ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ee000 9000000000000300 चरितम् ॥

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155