Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सत्यं स्वयंभूर्भूपोऽहं भुनज्मि नृपतिश्रियम् । भूत्वा समरसिंहस्त्वं माभूः समरजम्बुकः || ३०६ || इति दूतं विसृज्यास प्राणार्थमवादयत् । ढक्कां प्रतिनृपोऽप्यागात् रणः प्रावर्त्ततोल्बणः ॥ ३०७ ॥ अनुकम्पापरश्चम्पापतिस्तमिति चावदत् । निर्मन्तुजन्तुघातेन किमेतेन कृतेन भोः ! ॥ ३०८ ॥ तदावामेव युध्यावो ज्ञायते यद् बलाबलम् । प्रतिपन्ने च तेनापि समरोऽभूच्चिरं तयोः ॥ ३०९ ॥ परं समरसिंहस्तद्दाघातनिपीडितः । पपात पृथ्व्यां मूच्छवान् अचेतन इवाभवत् || ३१० ॥ अथ शीतोपचाराद्यैः कृत्वा तं प्राप्तचेतनम् । अङ्गराट् प्राह भोः ! ज्ञातं समरे तव दोर्बलम् ॥ ३११ ॥ तद् गृहाण प्रहरणं पुनः कुरु मया रणम् । श्रुत्वेति विस्मितः प्राह सोऽपि तं साहसोदधिम् ।। ३१२ ।। अहो ! शौर्यमहो ! धैर्य तवैतज्जगदद्भुतम् । भगमानप्रतापस्य राज्येनापि कृतं तु मे ।। ३१३ ।। समं त्वमष्टकन्याभी राज्यमादत्स्व किंत्वहम् । परलोकहितं किञ्चित् करिष्ये त्वदनुज्ञया ॥ ३९४ ॥ इत्याग्रहपरः कन्याष्टकं राज्यं च तन्निजम् । दच्चा कमलसेनाय मात्राजीत् समरो नृपः ।। ३१५ ।। प्राप्तराज्यद्वयैश्वर्यो नवोढानवकथितः । प्राप्तञ्चम्पां घृताकम्पां सोऽसृजद् रिपुसन्ततिम् ।। इतश्च पोतनपुराच्छत्रुञ्जयधराधवः । तत्र स्थितं सुतं राज्यभृतं मत्वा जनोक्तितः ।। सचिवान् प्रेषयामास तेऽप्यागत्यावदन्निति । स्वामिन् प्रवासतस्ते यद् दुःखं पित्रोरभूत् तदा ।।
३१६ ।।
३१७ ॥
३१८ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२३॥

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155