Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम्॥
3000000000000000000000000
गुरुगरललहरिभिरसौ कण्ठगतासुर्भिपग्भिरपि मुक्तः। गुणसुन्दरी ततोऽवक यदि शीलं जयति जगतीह ॥ २६८ ॥ यदि च त्रिधापि नाखण्डि तन्मया तद् भवत्वविष एषः। उक्त्वेति तं जलेनाभिषिच्य निर्गतविपं चक्रे ॥२६९॥ (युग्मम्). दृष्ट्वा शीलातिशयं चमत्कृतास्तुष्टुवुः पुरीलोकाः । अवगततदुदन्तोऽथावदन्मुदा वेदरुचिरिति च ॥२७०॥ आसीः पुरा हि भगिनी जीवितदानाच्च साम्प्रतं जननी।पापमतिवारणाद् गुरुरपि खमेवासि मे साध्वि!॥२७॥ ज्ञातं तव माहात्म्यं मया त्वया पापचेष्टितं च मम । तद् ब्रूहि किं प्रियं ते करोमि ही ! मन्दभाग्योऽहम् ॥ २७२ ॥ सोचे त्वमुपाकार्षीर्बन्धो ! विरतोऽसि चेत् परवधूभ्यः । यस्मात् तद्विरतानामिह शर्मशतानि चामुत्र ॥ २७३ ।। स इति प्रतिपद्य स्वं क्षमयित्वागोऽप्यगाद् निजं स्थानम् । गुणसुन्दरी सलीलं शीलं परिपालयामास ॥ २७४ ।।
इति गुणसुन्दरीचरितं समाप्तम् । इति रतिसुन्दर्याद्यास्तास्तु चतस्रोऽपि निजनिज नियमम् । संपाल्य सत्ववत्यः समजायन्ताथ दिवि देव्यः ॥२७॥ ततश्युत्वा चतस्रोऽपि यथावाप्यवातरन् । क्रमेग तास्तथोच्यन्ते शृणुत प्रथितादराः ॥ २७६ ॥ अत्रैव काञ्चनश्रेष्ठी वसुधारा च तपिया। तयोस्ताराभिधा पुत्री या पूर्व रतिसुन्दरी ॥ २७७ ।। कुबेराख्यो महेभ्योऽत्र तस्य पत्न्यस्ति पद्मिनी।श्रीनाम्न्यभूत् तयोः पुत्री या पूर्व बुद्धिसुन्दरी ॥ २७८ ॥ तृतीयो धरणः श्रेष्ठी महालक्ष्मीश्च तत्यिया। विनयाख्या तयोः पुत्री याऽऽसीत् माग ऋद्धिसुन्दरी।। २७९ ॥
DOEBEDODOOOOOOOOOOOOOK
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155