Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उक्ता च भद्रे ! कस्मात् त्वमापन्नाऽसीदृशीं दशाम् । साऽवोचत् प्रतिपन्नं यन्मया घोरमिदं व्रतम् ॥ १५४ ॥ तेन क्षामाऽस्मि च तथाप्येतत् पाल्यं मया ध्रुवम् । व्रतभङ्गोऽतिदुःखाय यतो जन्मनि जन्मनि ॥ १५५ ॥ ( युग्मम् ) भूपोऽल्पत् कुतो भद्रे ! तव वैराग्यमद्भुतम् ? । साऽऽख्यन्मे व पुरेवैतद् राजन् ! वैराग्यकारणम् ॥ १५६ ।। सुधीः कोऽमेध्यपूर्णेऽस्मिन् कृमिजालशताकुले । रज्येत् कलेवरे विस्रदुर्गन्धरसभाजने ? ॥ १५७ ॥ निशम्यैवमपि क्ष्मापः पुनः पूर्णे व्रतावधौ । तथैवाभिलषन् भोगांस्तयेति प्रत्यबोधि सः ॥ १५८ ॥ यदि नामास्य कायस्य यदन्तस्तद् बहिर्भवेत् । गृध्रादिभ्यस्ततः कामी धृत्वा दण्डमवत्यमुम् ॥ १५९ ॥ तथा च - मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्वचगृहेष्विव ? ॥ १६० ॥ अन्यच्च — भूरिरन्ध्रस्रवद्विखरसेऽशुचिनिकेतने । राजन् ! रागकरं किं ते देहेऽस्मिन्नस्ति कथ्यताम् ? || १६१ ॥ नृपोऽवक् तव सौन्दर्य किं ब्रूमो येन तेऽक्षिणी । मनो मे हरतो मूल्ये ययोर्न स्याद् रसाऽप्यसौ ॥ १६२ ॥ रतिसुन्दर्यथो ज्ञात्वा नृपरागमगत्वरम् । परोपायमपश्यन्ती शीलरक्षाविधौ सुधीः ॥ १६३ ॥ केनाप्यस्त्रेण नेत्रे स्वे उत्खाय कृतसाहसा । सहसा सा रसाभर्तुः पाणौ प्रादान्महासती ॥ १६४ ॥ ऊचे साऽऽदत्स्व नेत्रे द्वे राजन् ! निजमनोहरे । कृतमन्याङ्गसङ्गेनातः परं श्वभ्रहेतुना ॥ १६५ ॥ भूपोऽपि तत्तथा दृष्ट्वा विषादादिदमभ्यधात् | हा ! धिक् किं दारुणं कर्म सहसा निर्मितं त्वया ?
॥
For Private and Personal Use Only
(युग्मम् ).
१६६ ॥
॥१७॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155