Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0800G60000000OOOOOOOO0010
अन्यदा रतिसुन्दर्या रूपातिशयमद्भुतम् । श्रुत्वा तत्प्रार्थनायाथ चन्द्रराट् प्राहिणोच्चरम् ॥ १२८ ।। स पित्रानुमतां तां च चन्द्रभूपः स्वयंवराम् । महामहेनोदवाक्षीद् दयितां रतिसुन्दरोम् ॥ १२९ ॥ दृष्ट्वा पौरस्त्रियस्तां चावदन विस्मितमानसाः। किं रतिर्वा शची वेयं किं वा गौर्यथवेन्दिरा? ॥ १३० ॥ वर्तमाना प्रवृत्तिः सा नानाराष्ट्रषु चान्यदा । शुश्रुवे कुरुदेशेशमहेन्द्रसिंहभूभुजा ॥ १३१ ॥ रतिसुन्दर्यर्थनाय स दूतं पाहिणोन्नृपः। चन्द्रराज्ञे च सोऽप्येत्य जगाद नृपतेः पुरः ।। १३२ ॥ चन्द्र ! त्वामादिशत्यस्मत्पभुरित्थं यदावयोः । पुरापि हार्द सौहार्द वर्ततेत्र किमुच्यते ! ॥ १३३ ॥ यत्किञ्चित् तव दुःसाध्यं भवेत् कार्य तदुच्यताम् । देहेनैवान्तरं यस्मादावयोः प्रेमभाजिनोः ॥ १३४॥ अन्यच्च या नवोढाऽसौ तवास्ति रतिसुन्दरी। सानः प्रेष्या हि यत् प्रेमस्थानेऽदेयं न किश्चन॥ १३५ ।। तदुक्तमिति चाकर्ण्य स्मित्वा चन्द्रनृपोऽप्यवक् । इति दूत ! त्वया वाच्यं वाक्यं स्वस्वामिनः पुरः॥ १३६ ।। यत्किञ्चिदन्यत् ते कृत्यं तदाज्ञापय मे द्रुतम् । प्राणान्तेऽपि कुलीनानां न युक्तं स्त्रीसमर्पणम् ॥ १३७ ॥ दूतोऽथाख्यद् भृशं देवीदर्शनोत्कण्ठितो नृपः । तदुक्तमन्यथा कर्तुं तत्ते राजन् ! न युज्यते ॥ १३८ । ततस्तव हितं वच्मि स्वाम्यादेशं कुरुष्व तम् । प्रसह्य तस्य तां सद्यो गृह्णतः को निषेधकः ? ॥ १३९ ॥ श्रुत्वेति चन्द्रभूमीन्द्रोऽभणद् भ्रूभङ्गभीषणः । न युज्यतेऽभिजातानामपरप्रेयसीरतिः ॥ १४ ॥
10OOOOOOO0000000000OOOOO
॥१६॥
For Private and Personal Use Only

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155