Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir खीचन्द्र चरितम Goo0000000000000000000ODE ऊचुस्ताः शीललीलाभिः प्रशस्ताश्चेटिकाः प्रति । मुहुर्मावादिषुरिदं हलाः ! कोलाहलाकुलाः ।। ८९ ॥ रुष्टोऽयं दुष्टभूपश्चेत् प्राणान्तं नः करिष्यति । तत् साध्वखण्डशीलानां श्रयान् मृत्युरपीह यत् ॥ ९ ॥ वरं प्रविष्टं ज्वलने न पुनः खण्डितं व्रतम् । वरं हि मृत्युन पुनः शीलभ्रष्टस्य जीवितम् ॥ ९१ ॥ ताभिरित्यद्भुतैर्वाक्यभृशं निर्भसितास्तु ताः । चेव्यो व्यजिज्ञपन् सर्व भूमिभत्रे तदादितः ॥ ९२ ॥ भूपस्तन्निश्चयं ज्ञात्वा तथापि स्वेष्टसिद्धये । चिन्ताचान्ततरस्वान्तस्तदुपान्तमथाग़मत् ॥ ९३ ॥ ताभिदृष्टयापि न स्पृष्टः स दुष्टोऽनिष्टनिष्ठुरः। तथापि नामुचत् पार्च धिगहो! मोहजृम्भितम् ॥ ९४ ।। अन्यदा नृपतिस्तासां यावद् रूपं निरीक्षते । तावत् ता अनलज्वालापिशङ्गाङ्गशिरोरुहाः ।। ९५ ।। वक्रदन्तोष्ठनासाश्च सर्वाङ्गेष्वतिगर्हिताः । सोद्वेगं वीक्ष्य भूपालोऽचिन्तयच्चेति चेतसि ॥ ९६ ॥ (युग्मम्.) दृग्बन्धः किमयं किं वा भवेद् विलसितं विधेः । किं वा पापप्रयोगोऽयं कोऽप्यकस्माद् विजृम्भते ॥ ९७॥ अथ विज्ञाततवृत्ता देव्यागात् तत्र भूपतेः । कृतकोपा च सा सोपालम्भं भूवल्लभ जगौ ॥ ९८ ।। धिक त्वां नृपसुतां हित्वा परस्त्रीसङ्गमिच्छसि । स्वायत्तासु विरक्तस्त्वं परायत्तासु रज्यसि ॥ ९९ ।। यतः-रज्येबीचः परस्त्रीषु स्वायत्तायां स्त्रियामपि । परिपूर्णेऽपि सरसि पिवेत् काको घटोदकम् ।। १०० ॥ ततो लज्जावनम्राङ्गो दातुं प्रतिवचोऽक्षमः । क्ष्मापो व्यसीसृजत् ताश्च सधनं विनयन्धरम् ॥ १०१ ॥ { For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155