Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org थ्वीचन्द्रा चरितम्। 3000000000000000000000000 स्मरान्धस्य ततो भूमिधवस्याभ्रश्यदासा । धर्मधीर्मनसोऽशेषा किमकृत्यं हि कामिनाम् ? ॥ ६३ ॥ यतः -कामान्धो न भवेद् यावद् धीमांस्तावत् पुमानिह । इलापुत्रो नटीसक्तः स्वकुलं ह्यकलङ्कयत् ॥ ६४ ॥ एकतः कुलमालिन्यमन्यतो मदनव्यथा। ततो व्याघ्रतटीन्यायाद् दुःखितोऽभूत् तदा नृपः ॥ ६५ ॥ दथ्यौ च वणिजस्तस्य दोषमुत्पाद्य कञ्चन । आदास्ये तस्य ताः कान्ता जने नेत्ययशोऽपि मे ॥६६॥ निश्चित्येत्यवदद् भूपः पुरोधसमसौ रहः। कृत्वा शाठ्येन भोः ! मैत्री महेभ्ये विनयन्धरे ॥ ६७ ॥ लेखयित्वाऽमुना भूर्जे श्लोकमेनं रहो मम । समर्पय तथा भद्र ! यथा वेत्ति न कश्चन ॥ ६८ । (युग्मम् ) यथा-अद्याभाग्यनियोगेन त्वद्वियोगेन सुन्दरि !। शर्वरी सा त्रियामाऽपि शतयामेव मेऽभवत् ॥ ६९ ॥ इति राज्ञोदितः सोऽथ पुरोधा विनयन्धरे । कृत्वा मैत्री लेखयित्वा श्लोकं तं नृपतेर्ददौ ॥ ७० ॥ नृपोऽप्यनुष्टुभं तं च भूर्जपत्रे स्थितं ततः । निबध्य गन्धपुटके चेव्याथानाययत् सदि ॥ ७ ॥ तं श्लोकं दर्शयित्वाऽथ पौरामात्यान् नृपो जगौ । देव्या गन्धपुटेऽलेखि केनायं तत्परीक्ष्यताम् ।। ७२ ।। लिपीन् परीक्ष्य सर्वेषां संवादं विनयन्धरे। समवेत्येति चित्ते ते दध्युरक्षामबुद्धयः ।। ७३ ॥ दुग्धे पूतरका न स्युरस्मिन् दोषास्तथा ध्रुवम् । प्रत्यक्ष लक्ष्यते चैतत् तत्किश्चिद् भावि कारणम् ।। ७४ ॥ ऊचुस्ते नृपते ! हारहरारामे रमेत यः। नासौ करी करीरेषु कुरुते कहिचिद् रतिम् ।। ७५ ॥ 0000000000000000000ळकल For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155