Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम
BOOCO6066GOO660000000000€
भ्रमन् पुरः सरः प्राप्य व्यधान्मज्जनमञ्जसा । स विशालरसालगुच्छायां यावच्छ्रितोऽस्ति च ॥ ३७॥ तावत् कोऽपि पुमानेत्य तमित्याख्यत् प्रभो! शृणु। चम्पेशो गुणसेनाख्यः क्रीडायै वनमागतः ॥ ३८ ॥ तेनाहं प्रहितो देव ! त्वदानयनहेतवे । तत् तत्रागमनायाएं हयमारोह सत्वरम् ॥ ३९ ॥ स एव कारणं वेद नेदमस्मि मृषा वदन् । समारुध कुमारस्तं हयं तत्रागमत् ततः ॥ ४० ॥ तत्राशोकतरोर्मूले निषण्णस्य महीपतेः । नमन् दृक्संज्ञया तेन निषिद्धो भूधवाङ्गभूः ॥ ४१॥ किमेतदिति चिन्ताः स्वमन्त्रिमुखदत्तक । स भूपस्तं स्खलदर्णमेवमालापयद् यथा ॥ ४२ ॥ सुसुसुन्दर! पृच्छामः कककस्मादागतः किमेकाकी?। कुकुकुकुकुशलं तततवसससससस्वागतं तेऽद्य॥ ४३ ॥ दथ्यौ कमलसेनोऽथ कथमीदृग्गुणोऽप्यहो ! । अदृषि जिह्वाजाइयेन नतिं वा वारयेत् कथम् ॥ ४४ ॥ तावन्मन्त्र्यवदत् तस्य देव ! श्रान्तोऽस्ति राजमूः । भवन्तोऽपि ततः सर्वे प्रविशामोऽधुना पुरीम् ॥ ४५ ॥ सर्व यदिष्टं देवस्य द्विधाऽप्येष विधास्यति । इत्युल्लापपराः सर्वे गताश्चम्पापुरीमथ ॥ ४६ ॥ मन्त्री तं स्वगृहे नीत्वा कृतमज्जनभोजनम् । सुखासनं समध्यास्य कुमार समुदाहरत् ॥ ४७ ॥ परोपकारसार ! त्वं मदुक्तमवधारय । विधाय करुणामङ्गदेशराज्यमुरीकुरु ॥ ४८ ॥ पूरयास्मत्प्रभोश्चाथ कृपानाथ ! मनोरथान् । श्रुत्वेत्यवक कुमारोऽपि समारोपितविस्मयः ॥ ४९ ॥
9000000000000000000000000
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155