Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3000000000000OOOOOOOO0000
तदा सनाथं भुवनं मन्येऽवग् भभुगङ्गभूः । नाहं नाथः परस्त्रीणां स्वमेऽपि स्यां हि सुन्दरि! ॥ २४ ॥ (युग्मम्) परस्त्रीषु च शस्त्रीषु येषां समर मनः। नमस्तेभ्यः समस्तेभ्यः प्रशस्तेभ्यस्त्रिधा मम ॥ २५ ॥ दीनादीनामहं नाथो भवामि परिपालनात् । न पुनः प्राणनाशेऽपि कुर्वे सङ्ग परस्त्रियः ॥ २६ ॥ सोचे यदीशगुणस्ततो मच्चित्तहार्यसि । सहालमनयालापेनेति जल्पन् कुमारराट् ॥ २७ ॥ गतस्ततो द्रुतं गेहमध्यादत्रान्तरे पुरः। नरः कोऽपि गिरा गर्जन् तर्जयनिदमब्रवीत् ॥ २८ ॥ (युग्मम्). प्रविश्य रे ! रे ! किं शून्यसदने सारमेयवत् । निरगा यदि शूरोऽसि तत्तिष्ठाभीष्ट ! मत्पुरः ॥ २९ ॥ कुमारः केशरीवाभिमुखीभूयाभणच्च तम् । किं रे ! स्वच्छन्दचारित्वं पारीन्द्रस्य निवारयः ॥ ३० ॥ सोऽवक सिंहोऽसि चेत् सत्यं तच्छत्रं मे सहिष्यसि । कुमारोऽवक प्रहर भोः! सोचक प्राक् हन्तु भोः ! भवान् ॥३१॥ भूपभूरथ तं प्राह नाहमप्रहरत्यहो ! । प्राग निहन्मीति सत्त्वाव्यं तं वीक्ष्याख्यत् स पूरुषः ॥ ३२ ॥ यद्यवं सत्त्ववांस्तत् त्वं भोक्ष्यस्यङ्गश्रियं हि ताम्।क्षन्तव्यं यन्महासत्व ! खेदितोऽसि चिरं मया ॥ ३३॥ यच्च स्वकार्यलोभेन पितृभ्योऽसि वियोजितः । यच्च सत्त्वपरीक्षायै स्त्रीपुंरूपेण मोहितः ॥ ३४ ॥ अहं चम्पापतेरेषोऽस्मि सानिध्यकरः सुरः । अङ्गदेशश्रियोऽधीशं त्वां विधित्सामि सांप्रतम् ॥ ३५ ॥ तन्न कार्यों मनाक खेद इत्युक्त्वाऽन्तरधात सुरः । कुमारोऽपि च विज्ञाताङ्ग श्रीनामार्थविस्मितः ॥ ३६॥
000000000000000000000000
॥१२॥
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155