Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
WODOOOO0000000000000000€
चित्रं सचिव ! यद् विद्यमानेऽप्येकमभौ परः। विधीयते नृपस्तत् त्वत्पभोः कोऽस्ति मनोरथः ॥ ५० ॥ तत् तत्त्वं कथ्यतां मन्त्रिन्नेतचित्रमहो ! मम । अवोचत् सचिवोऽप्येवं यत् कुमारावधार्यताम् ॥ ११ ॥ अस्यामेव महापुर्या श्रीकेतुरिति भूपतिः । विजयन्ती जयन्तीव जयन्तीमस्य देव्यभृत् ॥ १२ ॥ अन्यदाऽऽस्थानमासीने नृपे कोत्र सुखी पुरे ?। तदा सभासदामेषा प्रवृत्तिरभितोऽभवत् ॥ २३ ॥ केनापि स्फुटविज्ञाततत्त्वेन जगदे तदा। पुर्यस्यां सुखभागेको महेभ्यो विनयन्धरः ।। ५४ ॥ यस्य श्रीर्धनदस्येव ज्ञातृत्वं गीष्पतेरिव । सौन्दर्य मन्मथस्येव गाम्भीर्य जलधेरिव ॥ १५ ॥ चतस्रश्चतुरा यस्य रूपनिर्जितमेनकाः । मान्या आज्ञाविधायिन्यो भार्या भार्याश्च सन्त्यहो ! ॥ ५६ ॥ अत्रान्तरे परः प्रोचे वणिकस्त्रीवर्णनेन भोः!। किं हीलयसि भूपानामवरोधवधरपि ? ॥ ५७ ।। परोऽवोचदहो! हीलाऽन्यस्य किं सद्गुणस्तवात् । गुणाढ्यं वस्तु सर्वोऽपि वर्णयेदिति मे मतिः ॥ ५८ ॥ एतच्च सर्वलोकेऽपि प्रसिद्धं वर्ततेऽनघ ! । पौर्यः सर्वाश्च तद्रूपसौभाग्याद्याप्तिहेतवे ॥ ५९ ।। कुर्वन्त्यनेकदेवीनामुपयाचितकान्यहो ! । ललितं जल्पितं चासां वर्णिन्यो वणयन्त्यलम् ॥ ६० ॥ ( युग्मम् ).
इत्यादि बहुधा तासां श्रुत्वा वर्णनमद्भुतम् । पीतासव इवैतासु रागान्मत्तोऽभवन्नृपः ॥ ६१ ॥ यतः--तथा दृष्टे न रज्यन्ति गुणिन्यपि जने जनाः । निर्गुणेऽपि यथाऽदृष्टे पराभिहितवर्णने ॥ ६२ ॥
000000000000000000000
-
For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155