Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1000000000000000000000000
परिपाल्य चिरं राज्यं हत्वा शत्रून् महोत्कटान् । हतविप्रहतं भावि त्वया मुक्तं क्षणादिदम् ॥ १६६ ॥ कृत्वा कुलक्षयं मा स्म पूरयेस्त्वं मनोरथान् । रिपूणां देव ! तत्सद्यः प्रसीद करुणापर ! ॥ १६७ ॥ अकुशं मत्तदन्तीवागणयन्मन्त्रिणां वचः । आगमन्नन्दनं भूपः प्रविविक्षुर्हताशनम् ॥ १६८ ॥ क्षणेन लभ्यते याम इत्याधुक्तिविशेषवित् । संपाप्यावसरं भूपं गजश्रेष्ठी व्यजिज्ञपत् ।। १६९ ॥ देवोद्यानेऽत्र देवाधिदेवस्य प्रथमार्हतः। प्रासादोऽस्त्यत्र देवादिकं पुण्यं विधीयते ॥ १७० ॥ चतुज्ञानधरश्चात्रामिततेजोऽभिधाधरः । गुरुस्तमपि वन्दित्वा कुरु जन्म फलेग्रहि ॥ १७१ ॥ इष्टं वैद्योपदिष्टं च मन्वान इति भूपतिः । इदं पथ्यदनं चापि परलोकाध्वयायिनाम् ॥ १७२ ।।
गतोऽर्हद्भवनं भूपो विधिवज्जिनमार्चयत् । नत्वा गुरुं गिरं तस्य स कृपामसृणोऽशृणोत् ।। १७३ ॥ यथा-अकूपार इवापारः संसारो दुःखवीचिभिः। बोहित्थमिव तत्रैष राजते धर्म आईतः ॥ १७४ ॥
क्रोधाद्यरिजयेनैवाराध्यते स जनैननु । क्रोधान्धो यन्न वेत्त्यङ्गी कृत्याकृत्ये हिताहिते ॥ १७५ ॥ क्रोधोन्मत्तस्तत्तदेवाचरेजन्तुर्विदन्नपि । येनात्रामुत्र चाप्युच्चैरथ दुःखौघभाग् भवेत् ॥ १७६ ॥ अभूद् भूपतवाप्येषोऽनर्थः क्रोधवशात्मनः। हित्वा तत्त्वार्थिभिः क्रोधं तद्धौ धीविधीयताम् ॥ १७७ ॥ परपाणिवधात् स्वस्य घातः स्यादधिकांहसे । मत्वेति भूप ! त्वमपि त्यजामुं कुग्रहग्रहम् ।। १७८ ॥
GGOOGGGGGGOGOGOGOGOOG33
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155