Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१,५.६.]
॥ फिटसूत्राणि ॥ स्त्रीविषयवर्ण । २. २०.। इति प्राप्ते। छाया माया जाया। यान्तस्यान्त्यापूर्वम् । ३. १३. । इत्यायुदात्तत्वे प्राप्ते। स्त्रीति किम। वाह्यम् । यत्रन्तवादाचुदात्तत्वम् । पा.६.१.१९७। विषयग्रहणं किम। इभ्या क्षत्रिया। यतोऽनावः। पा० ६. १.२१३ । इत्याद्युदात्त भ्यशब्दः । क्षत्रियशब्दस्तु यान्तस्या
न्यात्पूर्वम् । ३. १३ । इति मध्योदात्तः ॥ ल° श° ॥ स्त्रीविषयवर्णेति। स्त्रीविषयवर्णाक्षुपूर्वाणामित्यनेनेत्यर्थः ।
स्त्रीविषयवर्णनानामिति केषांचित्पाठो लघावन्ते। २.१९.। इत्येवात्र परत्वात् । अस्य तु वृद्धिरित्युदाहरणमित्यन्ये । इभ्ये दण्डादित्वाद्यत्।यान्त स्थान्त्यादिति।इदमुपलक्षणं क्षत्राद्धः। पा. ४. १. १३८ । इति प्रत्ययस्वरेणापि । नन्वव्युत्पन्नेष्वेव फिट्सूत्रप्रवृत्तेरिभ्येति प्रत्युदाहरणमयुक्तमिति चेत् । न । अस्मादेव स्त्रीविषयग्रहणाज्ज्ञापकाद्युत्पत्तिमार्गप्राप्तस्वरस्थापि फिटस्वरो वाधक इति वदन्ति । ध्वनितं चेदमेति
स्तुशास्त्र । पा. ३. १. १०९ । इति कैयटे ॥ फि• वृ०॥ धकारयकारपूर्वस्य स्त्रीविषयस्यान्त उदात्तो भवति। धका
रपूर्वस्य । श्रद्धा मेधा गोधा। यकारपूर्वस्य खल्वपि। छाया जाया। ध्यपूर्वस्येति किम । माला। स्त्रीविषयस्येति किम् । वाह्यम् । विषयग्रहणं किम् । गुह्याः क्षत्रियाः ॥
खान्तस्याश्मादेः ॥६॥ सि० को० ॥ नखम उखा सुखं दुःखम् निखस्य स्वाङ्गशिटाम् । २.६ ।
इत्याद्युदात्ते प्राप्ते । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात्खय्युवर्ण कृत्रिमाख्या चेत् । २.८.। इत्युवर्णस्योदात्तत्वे प्राप्ते। सुखदुःखयोर्नविषयस्य। २.३.। इति प्राप्ते । अश्मादेः किम् । शिखा मुखम् । मुखस्य स्वाङ्गशिटाम् । २. ६. । इति नविषयस्य। २.३ । इति वायुदात्तत्वम्। शिखायास्तु शीङः खो निस्वश्च। उ°५.२४.। इत्युणादिषु नित्त्वोक्तः। अन्तरङ्ग
वाट्टापः प्रागेव स्वाङ्गशिटाम्।२. ६. । इति वा बोध्यम् ॥ ल श॥ शकारमकारादिभिन्नस्य खशब्दान्तस्यान्त उदात्त इत्यर्थः।
शीङः खो निदितीदं दशपाद्यामुक्तम् । पञ्चपाद्यां तु शीङ: खो इस्वश्चेति पठितम्।तबाप्याह। अन्तरङ्गत्वादिति।स्वरस्य
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102