Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३, १९. ४, १.२.] ॥ फिटसूत्राणि ॥
उशीरादीनामादिरुदात्तो भवति । उशीर दाशेरकः पलाल शैवालं श्यामाकं शरीरं शरावः हृदयं हिरण्यम् अरख्यम् अपत्यं देवरः॥
महियषाढयोजायेष्टकाख्या चेत् ॥१९॥ सि को० ॥ आदिरुदात्तः । महिषी जाया। अषाढा उपदधाति ॥ ल श॥ मेत्यादि किम् । सिंह्यसि । वा० सं० ५.१०. । जेत्यादि किम् ।
महिषी। अषाढा नक्षत्रम् ॥ फि० वृ० ॥ महिष्यषाढयोजीयेष्टकाख्यायाम ॥
महिषी अषाढा इत्येतयोरादिरुदात्तो भवति यथासंख्यं जायाख्यायामिष्टकाख्यायां च । सुमाता चार महिषी भवामि । अषाढामुपदधाति । महिष्यषाढयोरिति किम् । सिंह्यसि । वा. सं०५. १०.। वराह्यसि । जायेष्टकाख्यायामिति किम् । महिषस्य स्त्री महिषी। अषाढा नक्षत्रम् ॥ इति फिटसूत्रवृत्तौ तृतीयः पादः ॥
॥ इति फिटसूत्रेषु तृतीयः पादः ॥
शकटिशकटयोरक्षरमक्षरं पर्यायेण ॥१॥ सि. कौ ॥ उदात्तम् । शकटिः । ३। शकटी।३॥ . ल° श॥ अत्रोभे वनस्पत्यादिषु युगपत् । पा.६.२. १४०. । इत्यादि
सूत्रस्थयुगपदग्रहणबोधितानेकोदात्तानां युगपन्न समावेश इत्यानुवादकं पर्यायेणेति । तत्फलं त्वनुदात्तं पदमेकव.र्जम् । पा. ६. १. १५८. । इत्यादेरेतद्विषये ऽपि प्रवृत्तिः ।
लिङ्गविशिष्टपरिभाषालब्धार्थानुवादकं शकटीति ॥ फि. वृ०॥ शकटि शकटी इत्येतयोरक्षरमक्षरं पर्यायेण क्रमेणोदात्तं
भवति । शकटिः । ३ । शकदी । ३॥ गोष्ठजस्य ब्राह्मणनामधेयस्य ॥२॥ ॥ अक्षरमक्षरं पर्यायेणोदात्तम् । गोष्ठजो ब्राह्मणः।३। अन्यत्र गोष्ठजः पशुः । छदुत्तरपदप्रकृतिवरेणान्तोदात्तः । पा. ६.२. १३९.॥
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102