Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
॥ फिटसूत्राणि ॥ [४, २.३.४.५. ल° श॥ ब्राह्मणवाचकस्य गोष्ठजशब्दस्येत्यर्थः ॥ फि० व०॥ गोष्ठजशब्दस्याक्षरमक्षरं पर्यायेणोदात्तं भवति ब्राह्मणस्य
यदि नाम भवति । गोष्ठजः । ३। ब्राह्मण नामधेयस्येति किम् । गोष्ठजो वृषलः॥
पारावतस्योपोतमवर्जम् ॥३॥ सि की ॥ शेषं क्रमेणोदात्तम् । पारावतः । ३॥ लश ॥ अत्र वशब्दो नोदात्तः॥ फि० १०॥ पारावतस्य चोपोतमवर्जम् ॥
उपोत्तममन्त्यस्य समीपम्। उपोत्तमवर्ज पारावतस्याक्षरमक्षरमुदात्तं भवति। पारावतः । ३॥ धूमजानुमुञ्जकेशकालवालस्थालीपाकानाम
धूजलस्थानाम् ॥४॥ सि को ॥ एषां चतुर्णा धूप्रभृतीश्चतुरो वर्जयिखा शिष्टानि क्रमेणो
दात्तानि । धूम्रजानुः । ३ । मुञ्जकेशः । ३। कालवालः । २।
स्थालीपाकः । ३॥ फि• वृ०॥ धूम्रजान्वादीनामक्षरमक्षरं पर्यायेणोदात्तं भवति । धूम्र
जानुः । ३। मुञ्जकेशः । ३। कालवालः । २। स्थालीपाकः। ३। अधूजलस्थानामिति किम् । सदृशं रूपोदाहरणम् ॥
कपिकेशहरिकेशयोश्छन्दसि ॥ ५॥ सिकौ ॥ कपिकेशः । ४ । हरिकेशः । ४ ॥ लश ॥ भाषायां बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरः । पा०६. २. १. ।
तत्र हरिशब्द इनन्तवादाबुदात्तः। उ०४. ११८, पा.६. १. १९७. । कपिरन्तोदात्तः । उ ४. १४३. । केचित्तु निरुदकादेराकतिगणवादनयोरन्तोदात्तत्वमाहुः । पा० ६. २.
१८४.॥ फि. वृ०॥ कपिकेशहरिकेशयोरच्छन्दसि ॥
अच्छन्दसि विषये कपिकेशहरिकेशयोः पर्यायेणाक्षरमनरमुदात्तं भवति । कपिकेशः । ४ । हरिकेशः।४। अछन्द
For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102