Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४, १९.]
॥ फिटसूत्राणि ॥ १. २. । इत्यर्थः। प्रप्रायम्। ऋ वे० ७. ८.४.। दिवेदिवे ।
ऋ० वे० ७. ३२. १९. ॥ लश ॥ शेषमिति । प्रकारादिद्विरुक्तादन्यविरुक्तमित्यर्थ इत्येके ।
अनुदात्तं च । पा. ८.१.३. । इत्यस्यानुवादकमेतत् । अनुदात्तं पदमेकवर्जम् । पा.६.१. १५८, । इत्यस्यानुवादकमि
त्यन्ये ॥ सि. को० ॥ ॥ इति शान्तनवाचार्यप्रणीतेषु फिटसूत्रेषु तुरीयः पादः॥
इति शान्तनवेति । इदं मात्रोपज्ञा । पा०६. २. १४. । इति सूत्रे हरदत्तग्रन्थे स्पष्टम् । शन्तनुराचार्यः प्रणेतेति द्वारादीनां च । पा. ७. ३. ४. । इति सूत्रे हरदत्तः ॥
॥ इति फिटसूत्राणि समाप्तानि ॥
लश०॥
For Private And Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102