________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४, १९.]
॥ फिटसूत्राणि ॥ १. २. । इत्यर्थः। प्रप्रायम्। ऋ वे० ७. ८.४.। दिवेदिवे ।
ऋ० वे० ७. ३२. १९. ॥ लश ॥ शेषमिति । प्रकारादिद्विरुक्तादन्यविरुक्तमित्यर्थ इत्येके ।
अनुदात्तं च । पा. ८.१.३. । इत्यस्यानुवादकमेतत् । अनुदात्तं पदमेकवर्जम् । पा.६.१. १५८, । इत्यस्यानुवादकमि
त्यन्ये ॥ सि. को० ॥ ॥ इति शान्तनवाचार्यप्रणीतेषु फिटसूत्रेषु तुरीयः पादः॥
इति शान्तनवेति । इदं मात्रोपज्ञा । पा०६. २. १४. । इति सूत्रे हरदत्तग्रन्थे स्पष्टम् । शन्तनुराचार्यः प्रणेतेति द्वारादीनां च । पा. ७. ३. ४. । इति सूत्रे हरदत्तः ॥
॥ इति फिटसूत्राणि समाप्तानि ॥
लश०॥
For Private And Personal Use Only