SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४, १९.] ॥ फिटसूत्राणि ॥ १. २. । इत्यर्थः। प्रप्रायम्। ऋ वे० ७. ८.४.। दिवेदिवे । ऋ० वे० ७. ३२. १९. ॥ लश ॥ शेषमिति । प्रकारादिद्विरुक्तादन्यविरुक्तमित्यर्थ इत्येके । अनुदात्तं च । पा. ८.१.३. । इत्यस्यानुवादकमेतत् । अनुदात्तं पदमेकवर्जम् । पा.६.१. १५८, । इत्यस्यानुवादकमि त्यन्ये ॥ सि. को० ॥ ॥ इति शान्तनवाचार्यप्रणीतेषु फिटसूत्रेषु तुरीयः पादः॥ इति शान्तनवेति । इदं मात्रोपज्ञा । पा०६. २. १४. । इति सूत्रे हरदत्तग्रन्थे स्पष्टम् । शन्तनुराचार्यः प्रणेतेति द्वारादीनां च । पा. ७. ३. ४. । इति सूत्रे हरदत्तः ॥ ॥ इति फिटसूत्राणि समाप्तानि ॥ लश०॥ For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy