Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४, १२. १३. १४.] ॥ फिटसूत्राणि ॥
३१ ल° श॥ शुक्लीकरोतीत्यादौ च्यन्तानां निपातवे ऽपि । पा.१.४.
६१. । च्वेश्चित्त्वादन्तोदात्तत्वम् । पा. ६. १. १६३. ॥ फि वृ० ॥ के ते निपाताः । श्रौषट् वौषट् स्वाहा स्वधा ॥
उपसर्गाश्चाभिवर्जम् ॥ १३ ॥ लश ॥ आद्युदात्ता इत्यर्थः । अभिवर्ज किम । अभ्यभि हि। ऋ० वे.
९. ११०. ५.। अभि राममस्थात् । ऋ० वे० १०. ३. ३. । इदं सूत्रं व्यर्थमुपसर्गाणां निपातत्वेनैव सिद्धेः। न च कर्मप्रवचनीयानां तदभावज्ञापनायेदं तेषामयाबुदात्तत्वस्येष्टखात्। अभिश्चैवमादिषु पाय इति बहवः। अत एव मा नो मर्मा अभि द्रुहन् । ऋ० वे० १. ५. १०. । इति मन्त्र एवमादीनामन्त इति वेदभाष्यवद्भिरुक्तम् । स्पष्टं चेदमुपसर्गसंज्ञासूत्रे भाष्ये । केचित्तूपसर्गस्यैवाभेरायुदात्तत्वनिषेधो यथा स्याकर्मप्रवचनीयस्य तु निपातत्वाद्भवत्येवेत्येतदर्थमिदं सूत्रमि
त्याहुः ॥ फि• वृ. ॥ अभिवर्जिता उपसा आधुदात्ता भवन्ति। अव परि अधि।
अभिवर्जमिति किम् । अभि॥
एवादीनामन्तः ॥ १४॥ सि. कौ ॥ एवमादीनामिति पाठान्तरम् । एव एवं नून सह । ते पुत्र
सूरिभिः सह । षष्ठस्य तृतीये सहस्य सः। पा. ६. ३. ७८. ।
इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः। तच्चिन्त्यम्॥ लश ॥ अहशश्वच्छब्दी गण आयुदात्ती निपात्यावादह स्वधामनु ।
ऋ० १.६.४. । क्वाह मित्रावरुणा। ऋ० १०. ५१. २. । , शश्वदिन्द्रः पोपुथभिः । ऋ० वे०१. ३०. १६. । इति प्रयो
गदर्शनात् । तच्चिन्त्यमिति। चिन्तावीजं तु चिन्त्यं सहशब्दस्थापि निपातवादाचुदात्तत्वमिति सहस्य स इति सूत्र आकरात् । प्रयुज्यते च सह वै देवानामिति । ते पुत्र सू
रिभिः सहेत्यत्र तु छान्दसमन्तोदात्त्वमिति केचित् ॥ फि. वृ०॥ एवमादीनामन्तः ॥
एवमादीनामन्त उदात्तो भवति । एवम् एव नूनं शश्वत् सूपत कुवित् ।।
Abhandl. d. DMG. IV, 2.
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102