________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Die Phițsútra des Cântanava.
11
Finalen würde gava antodatta werden, damit aber der Âdyudâtta eines Bahuvrîhi gåvågra nicht übereinstimmen; würde aber der Ägama a angefügt, so würde gava, weil die Âgamas anudatta seien, âdyudâtta werden, und damit würde der Adyudâtta von gávågra im Einklang stehen; der Accent von go wird in der Discussion avyutpattipakshe und vyutpattipakshe betrachtet. Die uns interessirenden Worte sind : ॥ गोरखचनं गवाग्रे स्वरसिद्ध्यर्थ ॥ गोरवक्तव्यः । किं प्रयोजनं । गवाग्रे स्वरसिद्ध्यर्थ। गवाग्रे स्वरसिद्धिर्यथा स्यात् । गवाग्रं । अवङाटेशे हि स्वरे दोषः। अवङादेश हि स्वरे दोषः स्यात् । अन्तोदात्तस्थान्तर्यतो ऽन्तोदात्त आदेशः प्रसज्येत। कथं पुनरयमन्तोदात्तो यदैकाच । व्यपदेशिवद्भावेन*)। यथैव तर्हि व्यपदेशिवद्भावेनातोदात्त एवमायुदात्तोऽपि। तत्रान्तर्यत अायुदात्तस्यायुदात्त आदेशः प्रसज्येत । सत्यमेवमेतत् । न विदं लक्षणमस्ति प्रातिपदिकस्यादिरूदात्तो भवतीति । इदं पुनरस्ति प्रातिपदिकस्यान्त उदात्तो भवतीति । सोऽसौ लक्षणेनान्तोदात्तः। तत्रान्तर्यतो ऽन्तोदात्तस्यान्तोदात्त आदेशः प्रसज्येत ॥ यदि पुनर्गमेझैर्विधीयते**) किं कृतं भवति । प्रत्ययाादात्तवे कृत आन्तर्यत आद्युदात्तस्यायुदात्त आदेशो भविष्यति। कथं पुनरयमायुदात्तो यदैकाच । व्यपदेशिवद्भावेन***)। यथैव तर्हि व्यपदेशिवद्भावनायुदात्तस्यायुदात्त आदेशो भविष्यत्येवमन्तोदात्तोऽपि । तत्रान्तर्यतो ऽन्तोदात्तस्यान्तोदात्त आदेशः प्रसज्येत । सत्यमेतत् । न विदं लक्षणमस्ति प्रत्ययस्यान्त उदात्तो भवतीति। इदं पुनरस्ति प्रत्ययस्यादिरुदत्तो भवतीति । सो ऽसौ लक्षणेनाद्युदात्तः। तत्रान्तर्यत) आधुदात्तस्याद्युदात्त आदेशो भविष्यतीत्यादि।. Wir begegnen hier nicht dem Terminus phish, nicht der Regel phisho ’nta udâttaḥ, erst Kaiyata beginnt: अव्युत्पत्तिपक्षे गोशब्द: फिष इत्यन्तोदात्त:. Dass eine Regel wie prâtipadikasyânta udâttah schon vor Çântanava existirt haben mag, hat schon Prof. Goldstücker ausgesprochen; ef. unten. -
Was nun die Frage nach der Oertlichkeit betrifft, in der die Phițsûtra verfasst sind, so hat man bis jetzt angenommen, Çânta
*) cf. Kaiyata, Mahâbhâshya Ed. p. 407. - Någojibhatta, Paribhâshenducekhara 30: ॥ व्यपदेशिवदेकस्मिन् ॥ निमित्तसद्भावाद्विशिष्टो ऽपदेशो मुख्यो व्यवहारो यस्यास्ति स व्यपदेशी। यस्तु व्यपदेशहेत्वभावादविद्यमानव्यपदेशो ऽसहायः स तेन तुल्यं वर्तते कार्य प्रतीत्येकस्मिन्नसहाये तत्कार्य कर्तव्यमित्यर्थः।. - Siddh. Kau. Vol. I, p. 153. Anmerk. 24.
"") Ms. डो विधीयते. "") Ms. व्यपदेशिद्भावेन. +) Ms. तवान्तर्यात.
For Private And Personal Use Only