Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिटसूत्राणि ॥ [४,१५. १६.१७.१८.१९. वावादीनामभावदातौ ॥१५॥ सि. कौ ॥ उभौग्रहणमनुदात्तं पदमेकवर्जम। पा०६.१. १५८.। इत्यस्य वाधाय॥ लश ॥ वावादीनामुभाविति सूत्र उदात्तावित्यनुवृत्तिप्रदर्शनम् । इह त्रिसूयामादिशब्दः प्रकार इत्याहुः ॥ फि° वृ०॥ वावदादीनाम॥ वावदादीनमन्त उदात्तो भवति। वावत्॥ वावादीनामुभावुदात्तौ ॥ वावादीनामुभावप्युदात्ती भवतः। वाव ॥ चादयोऽनुदाताः ॥१६॥ सि. कौ ॥ स्पष्टम् ॥ लश॥ निपाता इति वर्तते। नेह पशन। ऋ० वे०६. २.९.। इति। आद्युदात्तत्वापवादो ऽयम् ॥ फि वृ०॥ चादयोऽनुदात्ता भवन्ति । च वा ह॥ यथेति पादान्ते ॥१७॥ सि. कौ ॥ तं नेमिमभवो यथा। ऋ० वे० ८.६४.५.। पादान्ते किम् । यथा नो अदितिः करत । ऋ० वे० १.४३. २. ॥ लश ॥ अनुदात्त इति वर्तते । शाकिनं वचो यथा । ऋ० वे० ८. ४६.१४. । इत्यादी तु छान्दसखानानुदात्तः ॥ फि• वृ ॥ यथेत्येतत्पादान्ते ऽनुदात्तं भवति। धाजन्तो अग्नयो यथा । ऋ० वे० १. ५०. ३. । पादान्त इति किम् । यथा त्वं पुरासि ॥ इति फिटसूत्रवृत्ती चतुर्थः पादः ॥ इति फिटसूत्रवृत्तिः समाप्ता॥ प्रकारादिविरुक्तौ परस्यान्त उदातः ॥ १८ ॥ सि को ॥ पटुपटुः॥ लश॥ प्रकारे गुणवचनस्य । पा. ८. १. १२.। इत्यादिद्वित्व इत्य र्थः । इदं कर्मधारयवद्भावसिद्धान्तोदात्तत्वानुवादकम् । पा० ८.१.११.॥ शेषं सर्वमनुदातम् ॥ १९ ॥ सिकौ ॥ शेषं नित्यादिद्विरुक्तस्य । पा. ८. १.४. । परम । पा. ८. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102