SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ ॥ फिटसूत्राणि ॥ [४, २.३.४.५. ल° श॥ ब्राह्मणवाचकस्य गोष्ठजशब्दस्येत्यर्थः ॥ फि० व०॥ गोष्ठजशब्दस्याक्षरमक्षरं पर्यायेणोदात्तं भवति ब्राह्मणस्य यदि नाम भवति । गोष्ठजः । ३। ब्राह्मण नामधेयस्येति किम् । गोष्ठजो वृषलः॥ पारावतस्योपोतमवर्जम् ॥३॥ सि की ॥ शेषं क्रमेणोदात्तम् । पारावतः । ३॥ लश ॥ अत्र वशब्दो नोदात्तः॥ फि० १०॥ पारावतस्य चोपोतमवर्जम् ॥ उपोत्तममन्त्यस्य समीपम्। उपोत्तमवर्ज पारावतस्याक्षरमक्षरमुदात्तं भवति। पारावतः । ३॥ धूमजानुमुञ्जकेशकालवालस्थालीपाकानाम धूजलस्थानाम् ॥४॥ सि को ॥ एषां चतुर्णा धूप्रभृतीश्चतुरो वर्जयिखा शिष्टानि क्रमेणो दात्तानि । धूम्रजानुः । ३ । मुञ्जकेशः । ३। कालवालः । २। स्थालीपाकः । ३॥ फि• वृ०॥ धूम्रजान्वादीनामक्षरमक्षरं पर्यायेणोदात्तं भवति । धूम्र जानुः । ३। मुञ्जकेशः । ३। कालवालः । २। स्थालीपाकः। ३। अधूजलस्थानामिति किम् । सदृशं रूपोदाहरणम् ॥ कपिकेशहरिकेशयोश्छन्दसि ॥ ५॥ सिकौ ॥ कपिकेशः । ४ । हरिकेशः । ४ ॥ लश ॥ भाषायां बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरः । पा०६. २. १. । तत्र हरिशब्द इनन्तवादाबुदात्तः। उ०४. ११८, पा.६. १. १९७. । कपिरन्तोदात्तः । उ ४. १४३. । केचित्तु निरुदकादेराकतिगणवादनयोरन्तोदात्तत्वमाहुः । पा० ६. २. १८४.॥ फि. वृ०॥ कपिकेशहरिकेशयोरच्छन्दसि ॥ अच्छन्दसि विषये कपिकेशहरिकेशयोः पर्यायेणाक्षरमनरमुदात्तं भवति । कपिकेशः । ४ । हरिकेशः।४। अछन्द For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy