SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३, १९. ४, १.२.] ॥ फिटसूत्राणि ॥ उशीरादीनामादिरुदात्तो भवति । उशीर दाशेरकः पलाल शैवालं श्यामाकं शरीरं शरावः हृदयं हिरण्यम् अरख्यम् अपत्यं देवरः॥ महियषाढयोजायेष्टकाख्या चेत् ॥१९॥ सि को० ॥ आदिरुदात्तः । महिषी जाया। अषाढा उपदधाति ॥ ल श॥ मेत्यादि किम् । सिंह्यसि । वा० सं० ५.१०. । जेत्यादि किम् । महिषी। अषाढा नक्षत्रम् ॥ फि० वृ० ॥ महिष्यषाढयोजीयेष्टकाख्यायाम ॥ महिषी अषाढा इत्येतयोरादिरुदात्तो भवति यथासंख्यं जायाख्यायामिष्टकाख्यायां च । सुमाता चार महिषी भवामि । अषाढामुपदधाति । महिष्यषाढयोरिति किम् । सिंह्यसि । वा. सं०५. १०.। वराह्यसि । जायेष्टकाख्यायामिति किम् । महिषस्य स्त्री महिषी। अषाढा नक्षत्रम् ॥ इति फिटसूत्रवृत्तौ तृतीयः पादः ॥ ॥ इति फिटसूत्रेषु तृतीयः पादः ॥ शकटिशकटयोरक्षरमक्षरं पर्यायेण ॥१॥ सि. कौ ॥ उदात्तम् । शकटिः । ३। शकटी।३॥ . ल° श॥ अत्रोभे वनस्पत्यादिषु युगपत् । पा.६.२. १४०. । इत्यादि सूत्रस्थयुगपदग्रहणबोधितानेकोदात्तानां युगपन्न समावेश इत्यानुवादकं पर्यायेणेति । तत्फलं त्वनुदात्तं पदमेकव.र्जम् । पा. ६. १. १५८. । इत्यादेरेतद्विषये ऽपि प्रवृत्तिः । लिङ्गविशिष्टपरिभाषालब्धार्थानुवादकं शकटीति ॥ फि. वृ०॥ शकटि शकटी इत्येतयोरक्षरमक्षरं पर्यायेण क्रमेणोदात्तं भवति । शकटिः । ३ । शकदी । ३॥ गोष्ठजस्य ब्राह्मणनामधेयस्य ॥२॥ ॥ अक्षरमक्षरं पर्यायेणोदात्तम् । गोष्ठजो ब्राह्मणः।३। अन्यत्र गोष्ठजः पशुः । छदुत्तरपदप्रकृतिवरेणान्तोदात्तः । पा. ६.२. १३९.॥ For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy