Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २, ४. ५.६.] ॥ फिटसूत्राणि ॥ ल. श॥ तिला इति । यत्तु तिलोमाशब्दौ घृतादिपाठादन्तोदात्ता विति संप्रोदश्च । पा० ५. २. २९. । इति सूत्रे कैयटस्तच्चि न्त्यं तिलाश्च मे। वा० सं० १८. १२. । इत्यादावाद्युदात्तस्यैव पद्यमानत्वादुमाशब्दे ऽपि मकरवरूढ । ३. ८.। इत्यनेन विशिष्य पर्यायेणान्तोदात्तविधानात् । शालिव्रीही घृतादित्वादन्तोदात्तौ। १. २२. । तृणेत्यादि किम्। आम्रः । गोधूमा इति । अत्र परत्वादेव लघावन्ते । २. १९.। इति मध्योदात्तत्वसिद्धेः पर्यायेणाद्युदात्तत्वसिद्धेश्चेदं चिन्त्यम् । चणका इत्युचितम् ॥ फि° वृ० ॥ तृणधान्यानां च यशाम् ॥ अशिति स्वराणां संज्ञा । तुणवाचिनां धान्यवाचिनां च द्विस्वराणामादिरुदात्तो भवति। काशाः कुशाः कुन्दाः । धान्यानाम् । माषाः तिलाः मुगाः । तृणधान्यानामिति किम् । आम्रः । घशामिति किम् । वटकाः गोधूमाः ॥ त्रः संख्यायाः ॥ ५ ॥ सि. कौ ॥ पञ्च ॥ लश ॥ पञ्चेत्यादी नलोपे । पा० ८. २. ७. । कृते पाणिनीये ऽनुदा त्तादेर । पा० ४.२.४४. । इत्यादावेषामिवैतेषु पाणिनीयशास्त्रप्रवृत्तौ वाधकाभावान लोपस्थासिद्धत्वेनैतत्प्रवृत्तिः । पा ८.२.२. । सप्ताष्टशब्दो घृतादित्वादन्तोदात्तौ। १.२२. । रस्योदाहरणं चतुष्कपालः । गन्तकालकपाल । पा० ६. २.२९.। इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वम्। चत्वार इत्यबामस्वरेण । पा. ७. १.९८.। शसि चतुरः शसि । पा.६. १.१६७.। इति भित्यादौ झल्युपोत्तमम् । पा०६. १. १८०.। त्रि । पा० ६.१. १७९. । इत्यनेन भाव्यमिति समास उदाहृतः ।त्रः किम् । गण । संख्यायाः किम् । अन्तः ॥ नकाररेफान्तायाः संख्याया आदिरुदात्तो भवति । पञ्च नव दश । रेफान्तायाः। चतुष्कपालः चतुष्कण्टकः। न इति किम् । गणः । संख्याया इति किम् । अन्तः प्रातः ॥ स्वाङ्गशिटामदन्तानाम् ॥६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102