Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ फिटमूत्राणि ॥ [२, २४. २५.२६. इत्यप्युदाहरणम। जेत्यादि किम् । आम्रः। अङ्गो राजा। अषन्तानां किम् । दरत् ॥ जनपदशब्दानामशन्तानाम् ॥ जनपदवाचिनां शब्दानामशन्तानामादिरुदात्तो भवति । जनपदवाचिनां तावत् । अङ्गाः वङ्गाः। अशन्तानाम् । सुह्माः पुण्डाः । जनपदशब्दानामिति किम् । आम्रः । अशन्तानामिति किम् । दरत् ॥
हयादीनामसंयुक्तलान्तानामन्तःपूर्ववा॥२५॥ सि कौ ॥ हयिति हलः संज्ञा । पललं शललम् । हयादीनां किम् । ए
कलः । असंयुक्तति किम् । मनः ॥ ल° श°॥ अत्र केचिज्जनपदशब्दानामित्यनुवर्तयन्ति । कुरुगार्ह । पा
६.२.४२. । इति सूत्रस्थहरदत्तस्वरसो ऽप्येवम् । तन्मते प
चालाः कोसला इत्युदाहार्यम् ॥ फि° वृ०॥ हयादीनां च लान्तानामसंयोगपूर्वाणामन्यः
पूर्वो वा॥ हयिति हलां संज्ञा। हयादीनां हलादीनामित्यर्थः । लकारान्तानामसंयोगपूर्वाणामादिरुदात्तो भवति। अन्त्यः पूर्वो वा। पाञ्चालाः कोशलाः। हयादीनामिति किम् । अरालाः । लान्तानामिति किम् । वसातयः । असंयोगपूर्वाणामिति किम् । मल्लाः भल्लाः सुमाः ॥
इगन्तानां च यषाम् ॥२६॥ सि कौ ॥ आदिरुदात्तः। कृषिः ॥ ल श॥ अत्र वेत्यनुवर्तते। अत एवामी दीव्यः कृषिमित्कृषस्व ।
ऋ वे० १०. ३४. १३. । इति पद्यमानमन्तोदात्तत्वं संगच्छते छान्दसत्वादा। ये तु जनपदशब्दानामित्यनुवर्तयन्ति तेषां न कशिदोषः कुरवश्चेदय इति चोदाहार्यम् । यचां किम्।
वसातयः । इगिति किम् । अङ्गाः ॥ फि वृ०॥ इगन्तानां च यशाम् ॥
यशां ह्यचामिगन्तामामादिरदात्तो भवति । अन्त्यः पूर्वो
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102