SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिटमूत्राणि ॥ [२, २४. २५.२६. इत्यप्युदाहरणम। जेत्यादि किम् । आम्रः। अङ्गो राजा। अषन्तानां किम् । दरत् ॥ जनपदशब्दानामशन्तानाम् ॥ जनपदवाचिनां शब्दानामशन्तानामादिरुदात्तो भवति । जनपदवाचिनां तावत् । अङ्गाः वङ्गाः। अशन्तानाम् । सुह्माः पुण्डाः । जनपदशब्दानामिति किम् । आम्रः । अशन्तानामिति किम् । दरत् ॥ हयादीनामसंयुक्तलान्तानामन्तःपूर्ववा॥२५॥ सि कौ ॥ हयिति हलः संज्ञा । पललं शललम् । हयादीनां किम् । ए कलः । असंयुक्तति किम् । मनः ॥ ल° श°॥ अत्र केचिज्जनपदशब्दानामित्यनुवर्तयन्ति । कुरुगार्ह । पा ६.२.४२. । इति सूत्रस्थहरदत्तस्वरसो ऽप्येवम् । तन्मते प चालाः कोसला इत्युदाहार्यम् ॥ फि° वृ०॥ हयादीनां च लान्तानामसंयोगपूर्वाणामन्यः पूर्वो वा॥ हयिति हलां संज्ञा। हयादीनां हलादीनामित्यर्थः । लकारान्तानामसंयोगपूर्वाणामादिरुदात्तो भवति। अन्त्यः पूर्वो वा। पाञ्चालाः कोशलाः। हयादीनामिति किम् । अरालाः । लान्तानामिति किम् । वसातयः । असंयोगपूर्वाणामिति किम् । मल्लाः भल्लाः सुमाः ॥ इगन्तानां च यषाम् ॥२६॥ सि कौ ॥ आदिरुदात्तः। कृषिः ॥ ल श॥ अत्र वेत्यनुवर्तते। अत एवामी दीव्यः कृषिमित्कृषस्व । ऋ वे० १०. ३४. १३. । इति पद्यमानमन्तोदात्तत्वं संगच्छते छान्दसत्वादा। ये तु जनपदशब्दानामित्यनुवर्तयन्ति तेषां न कशिदोषः कुरवश्चेदय इति चोदाहार्यम् । यचां किम्। वसातयः । इगिति किम् । अङ्गाः ॥ फि वृ०॥ इगन्तानां च यशाम् ॥ यशां ह्यचामिगन्तामामादिरदात्तो भवति । अन्त्यः पूर्वो For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy