SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २, २२.२३. २४.] ॥ फिटसूत्राणि ॥ लश ॥ ऋतुवाचिनां प्राणिवाचिनां चेत्यर्थः । वसन्त इत्यादि। अन योर्लघावन्ते । २. १९.। इति निषिद्धे ऽन्तोदात्तत्वम् । एवं च कपोतमयूरशब्दो लघावन्त इति मध्योदात्ताविति प्राणिरजतादिसूत्रस्थ हरदत्तश्चिन्त्यः खण्डिकादिसूत्र उलूको मध्योदात्त इति कैयटश्च ॥ फि° वृ०॥ ऋतूनां प्राण्याख्यायां च लघावन्ते वयोश्च बहशो गुरुरु दात्तो न भवति। [हेमन्त ः वसन्तः । प्राणाख्यायाम् । जीवनम् । ऋतुप्राणाख्यानामिति किम् । तुषारः। ॥ धान्यानां च वृद्धक्षान्तानाम् ॥ २३ ॥ सि को० ॥ आदिकदात्तः । कान्तानाम् । श्यामाकाः । षान्तानाम् । माषा: ॥ ल० श. . वृद्धसंज्ञकधान्यवाचिककारषकारान्तानामित्यर्थः। श्यामाका इति । उशीरदाशेरकपालपलालशैवालश्यामाक । ३. १८. । इति सूत्रे श्यामाकग्रहणं वधान्यवाचकश्यामाकग्रहणार्थम्। अत एव श्यामाकायतीत्यर्थे ऽपि श्यामाकशब्द आद्युदात्त इत्याहुः । माषा इत्यस्य तृणधान्यानां च । २. ४. । इत्यत्रोदाहृतत्वाद्वालाक्षा इत्युदाहरणमुचितम्। हलन्तानामसंभवे नाकारविशिष्टस्य ग्रहणम् । धान्येति किम् । आलोकः । वृद्धेति किम् । चणकाः। क्षेति किम् । गोधूमाः॥ फि° वृ०॥ [धान्यानां वृद्धक्षान्तानाम् ॥ धान्यानां वृद्धककारषकारान्तानां यो यो गुरुः स उदात्तो भवति। नैषाहताः कापूर्वकाः वलाक्षाः । धान्यानामिति किम् । श्यामाकाः सूदक्षाः । वृद्धक्षान्तानामिति किम् । गोधूमाः॥ जनपदशब्दानामषन्तानाम् ॥२४॥ सि. कौ॥ केकयाः॥ .ल. श॥ अषित्यचः संज्ञा। केकया इति । यत्तु यान्तस्यान्त्यात्पूर्वम् । ३. १३. । इत्यनेन परत्वादत्र भाव्यमिति तन्न वाध्यसामान्यचिन्तामाश्रित्य तस्याप्यनेन वाधादित्याहुः। अशा वना For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy