SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३, १.२.३.४.] ॥ फिटसूत्राणि ॥ वा। शुचयः राशयः चेदयः वृष्णयः कुरवः । गन्तानामिति किम । गयः। घशामिति किम् । वसातयः॥ इति फिट्सूत्रवृत्ती द्वितीयः पादः॥ ॥ इति फिटसूत्रेषु द्वितीयः पादः ॥ अथ द्वितीयं प्रागीषात ॥१॥ सि को ॥ ईषान्तस्य हयादेर । ३. १७. । इत्यतः प्राग द्वितीयाधिकारः॥ फि° वृ०॥ अथेत्ययमधिकारद्योतकः। द्वितीयमुदात्तं भवति प्रागीषा द्यदित ऊर्ध्वमनुक्रमिष्यामः॥ यषां प्रामकरात् ॥२॥ सि को० ॥ मकरवरूढ । ३. ८. । इत्यतः प्राक् अचामित्यधिकारः॥ फि° वृ०॥ यश प्रामकरात् ॥ व्यशां अचां द्वितीयमुदात्तं भवतीत्येतदप्यधिकृतं वेदितव्यं प्राङ्मकराद्यानीत ऊर्ध्वमनुक्रमिष्यामस्तत्रैवोदाहरिष्यामः॥ स्वाङ्गानामकुर्वादीनाम् ॥ ३॥ सि. कौ ॥ कवर्गरेफवकारादीनि वर्जयित्वा यचां स्वाङ्गानां द्विती यमुदात्तम् । ललाटम् । कुर्वादीनां तु । कपोलः । रसना। वदनम् ॥ ल श॥ ललाटमिति । लघावन्ते । २. १९. । इत्येतद्वाधित्वा परत्वा दिदमेवोचितमित्यभिमानः। कपोल इति । यद्यप्यत्र लघावन्ते । २. १९. । इति मध्योदात्तत्वमेवेष्टं तथाप्युदाहरणदिग्बोध्या ॥ स्वाङ्गवाचिनामकवर्गरेफवकारादीनां द्वितीयमुदात्तं भवति। जघनं जठरम उदरम् । स्वाङ्गानामिति किम् । ऊषरम् । अकुर्वादीनामिति किम् । गुल्फकः। वृषणः वंक्षणः। [कपोलः गुल्मकः । रसना । वृषणः वदनम्। ॥ मादीनां च ॥४॥ सि कौ॥ मलयः मकरः॥ For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy