Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३, १.२.३.४.] ॥ फिटसूत्राणि ॥
वा। शुचयः राशयः चेदयः वृष्णयः कुरवः । गन्तानामिति किम । गयः। घशामिति किम् । वसातयः॥ इति फिट्सूत्रवृत्ती द्वितीयः पादः॥
॥ इति फिटसूत्रेषु द्वितीयः पादः ॥
अथ द्वितीयं प्रागीषात ॥१॥ सि को ॥ ईषान्तस्य हयादेर । ३. १७. । इत्यतः प्राग द्वितीयाधिकारः॥ फि° वृ०॥ अथेत्ययमधिकारद्योतकः। द्वितीयमुदात्तं भवति प्रागीषा
द्यदित ऊर्ध्वमनुक्रमिष्यामः॥
यषां प्रामकरात् ॥२॥ सि को० ॥ मकरवरूढ । ३. ८. । इत्यतः प्राक् अचामित्यधिकारः॥ फि° वृ०॥ यश प्रामकरात् ॥
व्यशां अचां द्वितीयमुदात्तं भवतीत्येतदप्यधिकृतं वेदितव्यं प्राङ्मकराद्यानीत ऊर्ध्वमनुक्रमिष्यामस्तत्रैवोदाहरिष्यामः॥
स्वाङ्गानामकुर्वादीनाम् ॥ ३॥ सि. कौ ॥ कवर्गरेफवकारादीनि वर्जयित्वा यचां स्वाङ्गानां द्विती
यमुदात्तम् । ललाटम् । कुर्वादीनां तु । कपोलः । रसना।
वदनम् ॥ ल श॥ ललाटमिति । लघावन्ते । २. १९. । इत्येतद्वाधित्वा परत्वा
दिदमेवोचितमित्यभिमानः। कपोल इति । यद्यप्यत्र लघावन्ते । २. १९. । इति मध्योदात्तत्वमेवेष्टं तथाप्युदाहरणदिग्बोध्या ॥ स्वाङ्गवाचिनामकवर्गरेफवकारादीनां द्वितीयमुदात्तं भवति। जघनं जठरम उदरम् । स्वाङ्गानामिति किम् । ऊषरम् । अकुर्वादीनामिति किम् । गुल्फकः। वृषणः वंक्षणः। [कपोलः गुल्मकः । रसना । वृषणः वदनम्। ॥
मादीनां च ॥४॥ सि कौ॥ मलयः मकरः॥
For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102