Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिटसूत्राणि ॥ [२, १७.१८.१९. व्याघ्रः । महिष वायं महिषः । सिंह दवायं सिंहः । वृक्षपर्वतयोस्तद्विशेषाणामिष्यते तेन स्वरूपग्रहणं न भवति । लक्ष हवायं प्लक्षः । न्यग्रोध वायं न्यग्रोधः । अश्वत्थ वायमश्वत्थः । पर्वतविशेषाणाम् । हिमवानिवार्य हिमवान् । मेरुरिवायं मेरुः । मन्दर द्वायं मन्दरः। महागिरिरिवायं महागिरिः॥ राजविशेषस्य यमन्वा चेत् ॥ १ ॥ सि. कौ ॥ यमन्वा वृद्धः । आङ्ग उदाहरणम् । अङ्गाः प्रत्युदाहरणम् ॥ ल° शअत्रापि लुबन्तस्योपमेय । २. १६. । इति सूत्रमनुवर्तते। एरं च तेनैव सिद्धे वृद्धस्यैवेति नियमार्थमिदम् । तदाह । अङ्गाः प्रत्युदाहरणमिति । वृत्तौ तु वृद्धस्य चेद्राजविशेषस्यैवेति नियम उक्तः। तच्चिन्यं पूर्वसूत्रे व्याघ्रग्रहणवैयापत्तेः। यमन्वाशब्दः कृतादिवृद्धी रूढः । न च व्याघ्रशब्दस्तथेति न वैयर्यमित्यन्ये । अचाङ्ग इत्युदाहरणं चिन्त्यं तस्य जनपदशब्दात् । पा. ४. १. १६८. । इत्यत्रन्त खेमाबुदात्तसिद्धेः । पा.६.१. १९७. । कालिङ्ग इत्युदाहार्यम् । तत्र हि यमगध । पा. ४. १. १७०. । इत्यण । अन्ये तु लुबन्तस्येत्यायन नुवांस्य विधित्वमेवेच्छन्ति ।। फि° वृ०॥ राजशब्दस्य यमन्वा चेत् ॥ राजशब्दस्य स्फिगन्तस्यौपम्यनामधेयस्यादिरुदात्तो भवति यमन्वा चेन्नामधेयं भवति । आङ्ग वायमाङ्गः । सौर वायं सौह्मः। पाण्डरिवायं पाण्डः । वाङ्ग वायं वाङ्गः। मागध वायं मागधः । राजशब्दस्येति किम् । मयूर द्वायं मयूरः । हैमन वायं हैमनः । वैदिशमिवेदं वैदिशम्। यमन्वा चेदिति किम् । अङ्ग वायमङ्गः। कृतवृद्धियमन्वेत्युच्यते॥ लघावन्ते वयोश्च बहषो गुरुः ॥ १९ ॥ सि० को० ॥ अन्ते लघी द्वयोश लवोः सतोर्बहूच्कस्य गुरुरुदात्तः । कल्याण : कोलाहलः॥ सश॥ अनादिशब्दो न संबध्यते तेनानादरपि गुरोरदात्तः। अत For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102