Book Title: Phit Sutrani
Author(s): Franz Kielhorn
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ फिटसूत्राणि ॥ [२,११.१२. १३. १४. १५. हस्वान्तस्य हस्व मनृत्ताच्छील्ये ॥ ११॥ सि. कौ ॥ ऋदर्ज हस्तान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् । मुनिः ॥ ल° श°॥ हस्तान्तस्य किम्। वधूः। एवं किम् । प्राज्ञम् । अनुत्किम्।
तृणकम्। ताच्छील्ये किम्। जडः बधिरः। कुशलशब्दोऽनेना
युदात्त इत्येके । अन्तोदात्त इत्युज्ज्वलदत्तः । उ॰ १. १०८. ॥ फि° वृ०॥ हस्वान्तस्य हस्वान्तमनृताच्छील्ये ॥
इखान्तशब्दस्य ह्रस्वान्तमक्षरमृदर्जितमायुदात्तं भवति ताच्छील्ये गम्यमाने। चपलः निपुणः कुशलः । इस्वान्तस्येति किम् । इषुगमी। हस्तान्तमिति किम् । प्राज्ञमिदम् । अनृदिति किम् । नृशंसः कृपणः कृशः । ताच्छोल्य इति किम् । जडः बधिरः॥
अक्षस्यादेवनस्य ॥ १२॥ सिकौ ॥ आदिरुदात्तः । तस्य नाक्षः । ऋ वे० १. १६४. १३. । देवने
तु। अक्षी दीव्यः । ऋ० १०. ३४. १३. ॥ फि. वृ०॥ अदेवनार्थस्याक्षस्यादिरुदात्तो भवति । तस्य नाक्षस्तप्यते
भूरिभारः। ऋ० वे० १.१६४.१३.। अदेवनस्येति किम् । अक्षमालभ्य ॥
अर्धस्यासमद्योतने ॥ १३ ॥ सिकौ ॥ अर्धा ग्रामस्य । समे शके तु। अर्ध पिप्पल्याः ॥ फि वृ. ॥ असमद्योतने ऽर्धस्यादिरुदात्तो भवति । यस्मिन्नपरेऽधै।
कतमः सो अर्धः । अवे ८.९.१. । असमद्योतन इति किम् । अर्धनार्ध वेद्या : कुर्वन्तु ॥
'पीतर्थानाम ॥१४॥ सि को॥ आदिरुदात्तः । पीतद्रः सरलः ॥ लश॥ सरल इति । वृतविशेषसंज्ञात्वेन ताच्छील्यानवगमान्नेह
हस्वान्तस्य । २. ११. । इत्यस्य प्राप्तिः ।। फि वृ०॥ पीतद्र्थानामादिरुदात्तो भवति। पीतद्रुः पीतदारुः देव
दारुः भद्रदासः॥ यामादीनां च ॥ १५॥
For Private And Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102